Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
annaṃ vāva balād bhūyaḥ / (1.1) Par.?
tasmād yady api daśa rātrīr nāśnīyāt / (1.2) Par.?
yady u ha jīvet / (1.3) Par.?
athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati / (1.4) Par.?
athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati / (1.5) Par.?
annam upāssveti // (1.6) Par.?
sa yo 'nnaṃ brahmety upāste / (2.1) Par.?
annavato vai sa lokān pānavato 'bhisidhyati / (2.2) Par.?
yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste / (2.3) Par.?
asti bhagavo 'nnād bhūya iti / (2.4) Par.?
annād vāva bhūyo 'stīti / (2.5) Par.?
tan me bhagavān bravītv iti // (2.6) Par.?
Duration=0.027220964431763 secs.