UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6958
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam // (1)
Par.?
naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ // (2)
Par.?
brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam // (3) Par.?
vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ // (4)
Par.?
śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam // (5)
Par.?
yajñāḥ pākayajñādayaḥ // (6)
Par.?
dānaṃ suvarṇādidānam abhayadānaṃ ca // (7)
Par.?
prokṣaṇaṃ sandhyopāsanādi // (8)
Par.?
diṅniyamādayo'nye viśeṣāḥ // (9)
Par.?
diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta // (10)
Par.?
nakṣatraniyamaḥ kṛttikāsvādadhīta // (11)
Par.?
mantraniyamaḥ devasya tveti nirvapati // (12)
Par.?
kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta // (13)
Par.?
evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti // (14)
Par.?
Duration=0.044906139373779 secs.