Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam // (1) Par.?
naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ // (2) Par.?
brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam // (3) Par.?
vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ // (4) Par.?
śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam // (5) Par.?
yajñāḥ pākayajñādayaḥ // (6) Par.?
dānaṃ suvarṇādidānam abhayadānaṃ ca // (7) Par.?
prokṣaṇaṃ sandhyopāsanādi // (8) Par.?
diṅniyamādayo'nye viśeṣāḥ // (9) Par.?
diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta // (10) Par.?
nakṣatraniyamaḥ kṛttikāsvādadhīta // (11) Par.?
mantraniyamaḥ devasya tveti nirvapati // (12) Par.?
kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta // (13) Par.?
evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti // (14) Par.?
Duration=0.044906139373779 secs.