Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8809
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā / (1.1) Par.?
tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam / (1.2) Par.?
ātto vai saśarīraḥ priyāpriyābhyām / (1.3) Par.?
na vai saśarīrasya sataḥ priyāpriyayor apahatir asti / (1.4) Par.?
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ // (1.5) Par.?
aśarīro vāyuḥ / (2.1) Par.?
abhraṃ vidyut stanayitnur aśarīrāṇy etāni / (2.2) Par.?
tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante // (2.3) Par.?
evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate / (3.1) Par.?
sa uttamapuruṣaḥ / (3.2) Par.?
sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram / (3.3) Par.?
sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ // (3.4) Par.?
atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ / (4.1) Par.?
atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam / (4.2) Par.?
atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk / (4.3) Par.?
atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram // (4.4) Par.?
atha yo vededaṃ manvānīti sa ātmā / (5.1) Par.?
mano 'sya daivaṃ cakṣuḥ / (5.2) Par.?
sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke // (5.3) Par.?
taṃ vā etaṃ devā ātmānam upāsate / (6.1) Par.?
tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ / (6.2) Par.?
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti / (6.3) Par.?
iti ha prajāpatir uvāca prajāpatir uvāca // (6.4) Par.?
Duration=0.042456865310669 secs.