Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhyāna
tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati // (1) Par.?
tad etac ca nirṇītam anantara eva āhnike // (2) Par.?
yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ // (3) Par.?
tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet // (4) Par.?
evaṃ tac cakraṃ samastabāhyavastvabhedaparipūrṇaṃ sampadyate // (5) Par.?
tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet // (6) Par.?
evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ // (7) Par.?
abhyāsāt tu sarvepsitasiddhyādayo 'pi // (8) Par.?
svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam / (9.1) Par.?
antaḥkṛtya sthitaṃ dhyāyeddhṛdayānandadhāmani // (9.2) Par.?
taddvādaśamahāśaktiraśmicakreśvaraṃ vibhum / (10.1) Par.?
vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam // (10.2) Par.?
tadgrastasarvabāhyāntarbhāvamaṇḍalam ātmani / (11.1) Par.?
viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā // (11.2) Par.?
iti saṃgrahaślokāḥ // (12) Par.?
iti dhyānam // (13) Par.?
prāṇāyāma
tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate // (14) Par.?
tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati // (15) Par.?
evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ // (16) Par.?
tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati // (17) Par.?
tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt // (18) Par.?
tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt // (19) Par.?
ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt // (20) Par.?
tā etā jāgradādibhūmayaḥ turyātītāntāḥ // (21) Par.?
etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti // (22) Par.?
evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare // (23) Par.?
paraṃ cātra liṅgaṃ yoginīhṛdayam // (24) Par.?
tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam // (25) Par.?
aprakāśaḥ atra anupraveśaḥ // (26) Par.?
pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta / (27.1) Par.?
pūrṇe 'tra viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta // (27.2) Par.?
vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ / (28.1) Par.?
prāṇādayo vyānanapaścimās tallīnaś ca jāgratprabhṛtiprapañcaḥ // (28.2) Par.?
abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet // (29) Par.?
iti āntaraślokāḥ // (30) Par.?
iti uccāraṇam // (31) Par.?
varṇa
asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam // (32) Par.?
antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit // (33) Par.?
vācyaviraheṇa saṃvitspandād indvarkagatinirodhābhyām / (34.1) Par.?
yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau // (34.2) Par.?
iti āntaraślokaḥ // (35) Par.?
iti varṇavidhiḥ // (36) Par.?
karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ // (37) Par.?
Duration=0.096889019012451 secs.