Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samāmnāyaḥ samāmnātaḥ sa vyākhyātavyaḥ // (1) Par.?
tam imam samāmnāyaṃ nighaṇṭava ityācakṣate // (2) Par.?
nighaṇṭavaḥ kasmān nigamā ime bhavanti // (3) Par.?
chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ // (4) Par.?
te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ // (5) Par.?
api vā hananād eva syuḥ samāhatā bhavanti // (6) Par.?
yad vā samāhṛtā bhavanti // (7) Par.?
tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti // (8) Par.?
tatraitan nāmākhyātayor lakṣaṇaṃ pradiśanti // (9) Par.?
bhāvapradhānam ākhyātaṃ sattvapradhānāni nāmāni // (10) Par.?
tadyatrobhe bhāvapradhāne bhavataḥ // (11) Par.?
pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti // (12) Par.?
upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti // (13) Par.?
ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti // (14) Par.?
bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti // (15) Par.?
indriyanityaṃ vacanam audumbarāyaṇaḥ // (16) Par.?
Duration=0.066613912582397 secs.