Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī // (1) Par.?
śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ // (2) Par.?
sā te prati dugdhāṃ varaṃ janitre // (3) Par.?
varo varayitavyo bhavati // (4) Par.?
jaritā garitā // (5) Par.?
dakṣiṇā maghonī maghavatī // (6) Par.?
magham iti dhananāmadheyaṃ maṃhater dānakarmaṇaḥ // (7) Par.?
dakṣiṇā dakṣateḥ samardhayati karmaṇaḥ vyṛddhaṃ samardhayatīti // (8) Par.?
api vā pradakṣiṇāgamanāt // (9) Par.?
diśam abhipretya dighastaprakṛtir dākṣino hastaḥ // (10) Par.?
dakṣater utsāhakarmaṇo dāśater vā syāt // (11) Par.?
hasto hanter prāśur hanane // (12) Par.?
dehi stotṛbhyaḥ kāmān // (13) Par.?
māsmān atidaṃhīḥ // (14) Par.?
māsmān atihāya dāḥ // (15) Par.?
bhago no 'stu // (16) Par.?
bṛhad vadema sve vedane // (17) Par.?
bhago bhajater // (18) Par.?
bṛhad itymahato nāmadheyaṃ parivṛᄆhaṃ bhavati // (19) Par.?
vīravantaḥ kalyāṇavīrā vā // (20) Par.?
vīro vīrayatyamitrān veter vā syād gatikarmaṇo vīrayater vā // (21) Par.?
sīm iti parigrahārthīyo vā padapūraṇo vā // (22) Par.?
pra sīm ādityo asṛjat // (23) Par.?
prāsṛjad iti vā prāsṛjat sarvata iti vā // (24) Par.?
vi sīm ataḥ suruco venāvaḥ iti ca // (25) Par.?
vyavṛṇot sarvatādityaḥ // (26) Par.?
surucādityaraśmayaḥ surocanāt // (27) Par.?
api vā sīmā ityetad anarthakam upabandham ādadīta pañcamīkarmāṇam // (28) Par.?
sīmnaḥ sīmataḥ sīmāto maryādātaḥ // (29) Par.?
sīmā maryādā viṣīvyati deśāviti // (30) Par.?
tva iti vinigrahārthīyaṃ sarvanāmānudāttam ardhanāma ityeke // (31) Par.?
Duration=0.039965152740479 secs.