Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anupalabdhir iti vakṣyamāṇaṃ siṃhāvalokitenānuṣañjanīyam / (1.1) Par.?
yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate / (1.2) Par.?
sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate / (1.3) Par.?
indriyaghāto 'ndhabadhiratvādi / (1.4) Par.?
mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati / (1.5) Par.?
saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati / (1.6) Par.?
vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati / (1.7) Par.?
abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati / (1.8) Par.?
samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati / (1.9) Par.?
cakāro 'nuktasamuccayārthaḥ / (1.10) Par.?
tenānudbhavo 'pi saṃgṛhītaḥ / (1.11) Par.?
tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate / (1.12) Par.?
etad uktaṃ bhavati / (1.13) Par.?
na pratyakṣanivṛttimātrād vastvabhāvo bhavatyatiprasaṅgāt / (1.14) Par.?
tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt / (1.15) Par.?
api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti / (1.16) Par.?
na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti / (1.17) Par.?
katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti / (1.18) Par.?
ata āha saukṣmyāt tadanupalabdhiḥ / (1.19) Par.?
athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti / (1.20) Par.?
ata āha nābhāvāt / (1.21) Par.?
kutaḥ / (1.22) Par.?
kāryatas tadupalabdheḥ / (1.23) Par.?
tad iti pradhānaṃ parāmṛśati / (1.24) Par.?
puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti / (1.25) Par.?
dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate / (1.26) Par.?
saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ / (1.27) Par.?
kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti / (1.28) Par.?
ata āha / (1.29) Par.?
mahadādi tacca kāryam / (1.30) Par.?
etacca yathā gamakaṃ tathopariṣṭād upapādayiṣyate / (1.31) Par.?
tasya ca kāryasya vivekajñānopayoginī sārūpyavairūpye āha prakṛtisarūpaṃ virūpaṃ ca / (1.32) Par.?
ete copariṣṭād vibhajanīye iti / (1.33) Par.?
kāryāt kāraṇamātraṃ gamyate / (1.34) Par.?
santi cātra vādināṃ vipratipattayaḥ / (1.35) Par.?
kecid āhur asataḥ sajjāyata iti / (1.36) Par.?
ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare / (1.37) Par.?
anye tu sato 'sajjāyata iti / (1.38) Par.?
sataḥ sajjāyata iti vṛddhāḥ / (1.39) Par.?
tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati / (1.40) Par.?
sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam / (1.41) Par.?
yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt / (1.42) Par.?
sadasatostādātmyānupapatteḥ / (1.43) Par.?
atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt / (1.44) Par.?
nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva / (1.45) Par.?
yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati / (1.46) Par.?
ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte // (1.47) Par.?
Duration=0.29936909675598 secs.