Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vaiśeṣika

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dharmaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ // (2.1) Par.?
tadvacanād āmnāyaprāmāṇyam // (3.1) Par.?
pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi // (4.1) Par.?
rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ // (5.1) Par.?
utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ gamanam iti karmāṇi // (6.1) Par.?
sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ // (7.1) Par.?
dravyāṇi dravyāntaram ārabhante // (8.1) Par.?
guṇāś ca guṇāntaram // (9.1) Par.?
karma karmasādhyaṃ na vidyate // (10.1) Par.?
kāryāvirodhi dravyaṃ kāraṇāvirodhi ca // (11.1) Par.?
ubhayathā guṇaḥ // (12.1) Par.?
kāryavirodhi karma // (13.1) Par.?
kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam // (14.1) Par.?
dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam // (15.1) Par.?
ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam // (16.1) Par.?
dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam // (17.1) Par.?
tathā guṇaḥ // (18.1) Par.?
saṃyogavibhāgānāṃ karma // (19.1) Par.?
na dravyāṇāṃ vyatirekāt // (20.1) Par.?
guṇavaidharmyān na karmaṇāṃ // (21.1) Par.?
dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam // (22.1) Par.?
dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca // (23.1) Par.?
asamavāyāt sāmānyaṃ karma kāryaṃ na vidyate // (24.1) Par.?
saṃyogānāṃ dravyam // (25.1) Par.?
rūpānāṃ rūpam // (26.1) Par.?
gurutvaprayatnasaṃyogānām utkṣepaṇam // (27.1) Par.?
saṃyogavibhāgāḥ karmaṇām // (28.1) Par.?
kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam // (29.1) Par.?
Duration=0.097655057907104 secs.