UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6749
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat / (1.1)
Par.?
yasya ca yo hetus tad upariṣṭād vakṣyati / (1.2)
Par.?
anityaṃ vināśi tirobhāvītyarthaḥ / (1.3)
Par.?
avyāpi sarvaṃ pariṇāmi na vyāpnoti / (1.4)
Par.?
kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam / (1.5)
Par.?
na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ / (1.6)
Par.?
sakriyaṃ parispandavat / (1.7)
Par.?
tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ / (1.8) Par.?
śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva / (1.9)
Par.?
anekaṃ pratipuruṣaṃ buddhyādīnāṃ bhedāt / (1.10)
Par.?
pṛthivyādyapi śarīraghaṭādibhedenānekam eva / (1.11)
Par.?
svakāraṇam āśritaṃ buddhyādikāryam / (1.13)
Par.?
abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam / (1.14)
Par.?
liṅgaṃ pradhānasya / (1.15)
Par.?
yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati / (1.16)
Par.?
pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ / (1.17)
Par.?
avayavanam avayavo miśraṇaṃ saṃyoga iti yāvat / (1.19)
Par.?
aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam / (1.20)
Par.?
tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi / (1.21)
Par.?
na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt / (1.22)
Par.?
nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt / (1.23)
Par.?
paratantraṃ buddhyādi / (1.24)
Par.?
buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate / (1.25)
Par.?
anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ / (1.26)
Par.?
evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate / (1.27)
Par.?
tena prakṛtiṃ parām apekṣamāṇaṃ kāryopajanane paratantraṃ vyaktam / (1.28)
Par.?
viparītam avyaktaṃ vyaktāt / (1.29)
Par.?
ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram / (1.30)
Par.?
tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam / (1.31)
Par.?
saṃprati tayoḥ sādharmyaṃ puruṣasya ca vaidharmyam āha // (1.32)
Par.?
Duration=0.05787205696106 secs.