Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vaiśeṣika

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prasiddhā indriyārthāḥ // (1) Par.?
indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ // (2) Par.?
so'napadeśaḥ // (3) Par.?
kāraṇājñānāt // (4) Par.?
kāryājñānāt // (5) Par.?
ajñānācca // (6) Par.?
anya eva heturityanapadeśaḥ // (7) Par.?
saṃyogi samavāyi ekārthasamavāyi virodhi ca / (8.1) Par.?
kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya / (8.2) Par.?
virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya // (8.3) Par.?
prasiddhapūrvakatvādapadeśasya // (9) Par.?
aprasiddho'napadeśaḥ // (10) Par.?
asan saṃdigdhaścānapadeśaḥ // (11.1) Par.?
viṣāṇī tasmādaśvo viṣāṇī tasmād gauriti ca // (12.1) Par.?
ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat // (13.1) Par.?
pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgamiti // (14.1) Par.?
Duration=0.046162128448486 secs.