Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kriyāguṇavyapadeśābhāvādasat // (1.1) Par.?
sadasat // (2) Par.?
asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram // (3) Par.?
saccāsat // (4) Par.?
yaccānyat satastadapyasat // (5) Par.?
asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam // (6) Par.?
tathābhāve bhāvapratyakṣatvācca // (7) Par.?
etenāghaṭo 'gaur adharmaśca vyākhyātaḥ // (8) Par.?
abhūtaṃ nāstītyanarthāntaram // (9) Par.?
nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ // (10) Par.?
nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ // (11.1) Par.?
sadasator vaidharmyāt kārye sadasattā na // (12.1) Par.?
ātmanyātmamanasoḥ saṃyogaviśeṣādātmapratyakṣam // (13.1) Par.?
tathā dravyāntareṣu // (14.1) Par.?
ātmendriyamano'rthasannikarṣācca // (15.1) Par.?
tatsamavāyāt karmaguṇeṣu // (16.1) Par.?
ātmasamavāyādātmaguṇeṣu // (17.1) Par.?
asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam // (18.1) Par.?
etena śābdaṃ vyākhyātam // (19) Par.?
heturapadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇamityanarthāntaram // (20.1) Par.?
asyedamiti buddhyapekṣatvāt // (21) Par.?
ātmamanasoḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ // (22.1) Par.?
tathā svapnaḥ svapnāntikaṃ ca // (23.1) Par.?
dharmācca // (24.1) Par.?
indriyadoṣāt saṃskārāccāvidyā // (25.1) Par.?
tadduṣṭaṃ jñānam // (26.1) Par.?
aduṣṭaṃ vidyā // (27.1) Par.?
ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ // (28.1) Par.?
Duration=0.046973943710327 secs.