Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ // (1) Par.?
iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ // (2) Par.?
saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ // (3) Par.?
tayorniṣpattiḥ pratyakṣalaiṅgikābhyāṃ jñānābhyāṃ vyākhyātā // (4) Par.?
bhūtamiti pratyakṣaṃ vyākhyātam // (5) Par.?
bhaviṣyatīti kāryāntare dṛṣṭatvāt // (6) Par.?
tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca // (7) Par.?
abhūdityabhūtāt // (8) Par.?
sati ca kāryāsamavāyāt // (9) Par.?
ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin // (10) Par.?
śiraḥ pṛṣṭhamudaraṃ pāṇiriti tadviśeṣebhyaḥ // (11.1) Par.?
kāraṇamiti dravye kāryasamavāyāt // (12.1) Par.?
saṃyogādvā // (13.1) Par.?
kāraṇasamavāyātkarmaṇi // (14.1) Par.?
tathā rūpe kāraṇakāraṇasamavāyācca // (15.1) Par.?
kāraṇasamavāyātsaṃyoge // (16.1) Par.?
tathā kāraṇākāraṇasamavāyācca // (17.1) Par.?
saṃyuktasamavāyādagnervaiśeṣikam // (18.1) Par.?
laiṅgikaṃ pramāṇaṃ vyākhyātam // (19) Par.?
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya // (20.1) Par.?
tadvacanād āmnāyaprāmāṇyamiti // (21.1) Par.?
Duration=0.066983938217163 secs.