Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Buddha's life
Show parallels Show headlines
Use dependency labeler
Chapter id: 6775
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā / (1.1) Par.?
ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ // (1.2) Par.?
dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya / (2.1) Par.?
tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān // (2.2) Par.?
ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyamihābhinetum / (3.1) Par.?
madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam // (3.2) Par.?
nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ / (4.1) Par.?
saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ // (4.2) Par.?
puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ / (5.1) Par.?
udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ // (5.2) Par.?
madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam / (6.1) Par.?
viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa // (6.2) Par.?
tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ / (7.1) Par.?
vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ // (7.2) Par.?
ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa / (8.1) Par.?
tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ // (8.2) Par.?
śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmarda iva pravṛtte / (9.1) Par.?
svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ // (9.2) Par.?
pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ / (10.1) Par.?
abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva // (10.2) Par.?
nāgauravo bandhuṣu nāpyadātā naivāvrato nānṛtiko na hiṃsraḥ / (11.1) Par.?
āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya // (11.2) Par.?
udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām / (12.1) Par.?
cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya // (12.2) Par.?
muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme / (13.1) Par.?
patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca // (13.2) Par.?
kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit / (14.1) Par.?
kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām // (14.2) Par.?
steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam / (15.1) Par.?
kṣemaṃ subhikṣaṃ ca babhūva tasya purānaraṇyasya yathaiva rāṣṭre // (15.2) Par.?
tadā hi tajjanmani tasya rājño manorivādityasutasya rājye / (16.1) Par.?
cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma // (16.2) Par.?
evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva / (17.1) Par.?
tato nṛpastasya sutasya nāma sarvārthasiddho 'yamiti pracakre // (17.2) Par.?
devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam / (18.1) Par.?
jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma // (18.2) Par.?
tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam / (19.1) Par.?
mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva // (19.2) Par.?
tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena / (20.1) Par.?
krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske // (20.2) Par.?
tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ / (21.1) Par.?
mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ // (21.2) Par.?
vayo'nurūpāṇi ca bhūṣaṇāni hiraṇmayān hastimṛgāśvakāṃśca / (22.1) Par.?
rathāṃśca goputrakasamprayuktān putrīśca cāmīkararūpyacitrāḥ // (22.2) Par.?
evaṃ sa taistairviṣayopacārair vayo'nurūpair upacaryamāṇaḥ / (23.1) Par.?
bālo 'pyabālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca // (23.2) Par.?
vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma / (24.1) Par.?
alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ // (24.2) Par.?
naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmaharṣeḥ / (25.1) Par.?
kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ // (25.2) Par.?
kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām / (26.1) Par.?
yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva // (26.2) Par.?
vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ / (27.1) Par.?
sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme // (27.2) Par.?
kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya / (28.1) Par.?
vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram // (28.2) Par.?
tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu / (29.1) Par.?
harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ // (29.2) Par.?
kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ / (30.1) Par.?
varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja // (30.2) Par.?
vāgbhiḥ kalābhir lalitaiśca hāvairmadaiḥ sakhelairmadhuraiśca hāsaiḥ / (31.1) Par.?
taṃ tatra nāryo ramayāṃbabhūvur bhūvañcitair ardhanirīkṣitaiśca // (31.2) Par.?
tataḥ sa kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ / (32.1) Par.?
vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā // (32.2) Par.?
nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ / (33.1) Par.?
śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn // (33.2) Par.?
nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām / (34.1) Par.?
dhṛtyendriyāśvāṃścapalānvijigye bandhūṃśca paurāṃśca guṇairjigāya // (34.2) Par.?
nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa / (35.1) Par.?
svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse // (35.2) Par.?
bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ / (36.1) Par.?
juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca // (36.2) Par.?
sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca / (37.1) Par.?
vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam // (37.2) Par.?
sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat / (38.1) Par.?
sāntvaṃ hyatattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum // (38.2) Par.?
iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede / (39.1) Par.?
śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat // (39.2) Par.?
āśāvate cābhigatāya sadyo deyāmbubhistarṣam acechidiṣṭa / (40.1) Par.?
yuddhādṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa // (40.2) Par.?
ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca / (41.1) Par.?
prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam // (41.2) Par.?
kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa / (42.1) Par.?
babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ // (42.2) Par.?
ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni / (43.1) Par.?
yaśāṃsi cāpadguṇagandhavanti rajāṃsyahārṣīnmalinīkarāṇi // (43.2) Par.?
na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām / (44.1) Par.?
na cāvivakṣīd dviṣatāmadharmaṃ na cāvivākṣīddhṛdayena manyum // (44.2) Par.?
tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ / (45.1) Par.?
śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi // (45.2) Par.?
kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām / (46.1) Par.?
śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā // (46.2) Par.?
atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ / (47.1) Par.?
yathaiva putraprasave nananda tathaiva pautraprasave nananda // (47.2) Par.?
putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ / (48.1) Par.?
kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan // (48.2) Par.?
sthitvā pathi prāthamakalpikānāṃ rājarṣabhāṇāṃ yaśasānvitānām / (49.1) Par.?
śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa // (49.2) Par.?
ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca / (50.1) Par.?
kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ // (50.2) Par.?
svāyaṃbhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ / (51.1) Par.?
cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle // (51.2) Par.?
tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe / (52.1) Par.?
vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa // (52.2) Par.?
babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu / (53.1) Par.?
svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa // (53.2) Par.?
evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham / (54.1) Par.?
dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ // (54.2) Par.?
rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ / (55.1) Par.?
putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan // (55.2) Par.?
vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ / (56.1) Par.?
ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpanna yāvat // (56.2) Par.?
iti buddhacarite mahākāvye antaḥpuravihāro nāma dvitīyaḥ sargaḥ // (57.1) Par.?
Duration=0.42048192024231 secs.