Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt / (1.1) Par.?
sad vā jihāsitam / (1.2) Par.?
jihāsitaṃ vāśakyasamucchedam / (1.3) Par.?
aśakyasamucchedatā dvedhā / (1.4) Par.?
duḥkhasya nityatvād vā taducchedopāyāparijñānād vā / (1.5) Par.?
śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā / (1.6) Par.?
tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti / (1.7) Par.?
duḥkhānāṃ trayaṃ duḥkhatrayam / (1.8) Par.?
tat khalv ādhyātmikam ādhibhautikam ādhidaivikaṃ ca / (1.9) Par.?
tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ca / (1.10) Par.?
śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittam / (1.11) Par.?
mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam / (1.12) Par.?
sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham / (1.13) Par.?
bāhyopāyasādhyaṃ duḥkhaṃ dvedhā / (1.14) Par.?
ādhibhautikam ādhidaivikaṃ ca / (1.15) Par.?
tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam / (1.16) Par.?
ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanam / (1.17) Par.?
tad etat pratyātmani vedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyaṃ pratyākhyātum / (1.18) Par.?
tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ / (1.19) Par.?
etāvatā pratikūlavedanīyatvaṃ jihāsāhetur uktam / (1.20) Par.?
yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate / (1.21) Par.?
tathā copapannaṃ tadapaghātake hetāviti / (1.22) Par.?
tasya duḥkhatrayasyāpaghātakas tadapaghātakaḥ / (1.23) Par.?
upasarjanasyāpi buddhyā saṃnikṛṣṭasya tadā parāmarśaḥ / (1.24) Par.?
apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ / (1.25) Par.?
atra śaṅkate dṛṣṭe sāpārthā cet / (1.26) Par.?
ayam arthaḥ / (1.27) Par.?
astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum / (1.28) Par.?
tathāpyatra prekṣāvatāṃ jijñāsāyuktā / (1.29) Par.?
dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt / (1.30) Par.?
tathā ca laukikānām ābhāṇakaḥ / (1.31) Par.?
arke cenmadhu vindeta kim arthaṃ parvataṃ vrajet / (1.32) Par.?
iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret // (1.33) Par.?
iti / (2.1) Par.?
santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ / (2.2) Par.?
mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ / (2.3) Par.?
evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ / (2.4) Par.?
tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti / (2.5) Par.?
nirākaroti / (2.6) Par.?
neti / (2.7) Par.?
kutaḥ / (2.8) Par.?
ekāntātyantato 'bhāvāt / (2.9) Par.?
ekānto duḥkhanivṛtter avaśyaṃbhāvaḥ / (2.10) Par.?
atyanto duḥkhasya nivṛttasya punaranutpādaḥ / (2.11) Par.?
tayor ekāntātyantayor abhāva ekāntātyantato 'bhāvaḥ / (2.12) Par.?
ekāntātyantata iti ṣaṣṭhīsthāne sārvavibhaktikas tasiḥ / (2.13) Par.?
etad uktaṃ bhavati / (2.14) Par.?
yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ / (2.15) Par.?
yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti / (2.16) Par.?
iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham / (2.17) Par.?
na caiṣa kṣayī / (2.18) Par.?
tathā hi śrūyate apāma somam amṛtā abhūmeti / (2.19) Par.?
tatkṣaye kuto 'mṛtatvasaṃbhavaḥ / (2.20) Par.?
tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha // (2.21) Par.?
Duration=0.079982042312622 secs.