Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃkṣepato hi śāstrārthasya catasro vidhāḥ / (1.1) Par.?
kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ / (1.2) Par.?
tatra kā prakṛtir iti / (1.3) Par.?
ata āha prakṛtir avikṛtiḥ / (1.4) Par.?
prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā / (1.5) Par.?
sāvikṛtiḥ prakṛtir evetyarthaḥ / (1.6) Par.?
kasmād iti / (1.7) Par.?
ata uktaṃ mūleti / (1.8) Par.?
mūlaṃ cāsau prakṛtiśceti mūlaprakṛtiḥ / (1.9) Par.?
viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt / (1.10) Par.?
na cānavasthāyāṃ pramāṇam astīti bhāvaḥ / (1.11) Par.?
katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśceti / (1.12) Par.?
ata uktam / (1.13) Par.?
mahadādyāḥ prakṛtivikṛtayaḥ sapta / (1.14) Par.?
prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta / (1.15) Par.?
tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ / (1.16) Par.?
evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ / (1.17) Par.?
evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya / (1.18) Par.?
atha kā vikṛtiḥ kiyatī ceti / (1.19) Par.?
ata uktaṃ ṣoḍaśakastu vikāra iti / (1.20) Par.?
ṣoḍaśasaṃkhyāparimāṇo gaṇaḥ ṣoḍaśakaḥ / (1.21) Par.?
tuśabdo 'vadhāraṇe bhinnakramaḥ / (1.22) Par.?
pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram / (1.23) Par.?
tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ / (1.24) Par.?
anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti / (1.25) Par.?
etat sarvam upariṣṭād upapādayiṣyate / (1.26) Par.?
tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ / (1.27) Par.?
na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati // (1.28) Par.?
Duration=0.070183992385864 secs.