UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8944
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad yathā gaur iti śabdo gaur ity artho gaur iti jñānam ity avibhāgena vibhaktānām api grahaṇaṃ dṛṣṭam / (1.1)
Par.?
vibhajyamānāścānye śabdadharmā anye arthadharmā anye jñānadharmā ity eteṣāṃ vibhaktaḥ panthāḥ / (1.2)
Par.?
tatra samāpannasya yogino yo gavādyarthaḥ samādhiprajñāyāṃ samārūḍhaḥ sa cec chabdārthajñānavikalpānuviddha upāvartate sā saṃkīrṇā samāpattiḥ savitarkety ucyate / (1.3) Par.?
yadā punaḥ śabdasaṃketasmṛtipariśuddhau śrutānumānajñānavikalpaśūnyāyāṃ samādhiprajñāyāṃ svarūpamātreṇāvasthito 'rthas tatsvarūpākāramātratayaivāvacchidyate sā ca nirvitarkā samāpattiḥ / (1.4)
Par.?
tat paraṃ pratyakṣam / (1.5)
Par.?
tac ca śrutānumānayor bījam / (1.6)
Par.?
tataḥ śrutānumāne prabhavataḥ / (1.7)
Par.?
na ca śrutānumānajñānasahabhūtaṃ taddarśanam / (1.8)
Par.?
tasmād asaṃkīrṇaṃ pramāṇāntareṇa yogino nirvitarkasamādhijaṃ darśanam iti / (1.9)
Par.?
nirvitarkāyāḥ samāpatter asyāḥ sūtreṇa lakṣaṇaṃ dyotyate // (1.10)
Par.?
Duration=0.038184881210327 secs.