Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam / (1.1) Par.?
pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate / (1.2) Par.?
asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ / (1.3) Par.?
saṃkhyāvipratipattiṃ nirākaroti trividham iti / (1.4) Par.?
tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ / (1.5) Par.?
viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ / (1.6) Par.?
katamās tā vidhā iti / (1.7) Par.?
ata āha dṛṣṭam anumānam āptavacanaṃ ceti / (1.8) Par.?
etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt / (1.9) Par.?
ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt / (1.10) Par.?
syād etat / (1.11) Par.?
mā bhūnnyūnam adhikaṃ ca kasmānna bhavati / (1.12) Par.?
saṃgirante hi vādina upamānādīnyapi pramāṇānīti / (1.13) Par.?
ata āha sarvapramāṇasiddhatvāt / (1.14) Par.?
eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ / (1.15) Par.?
etaccopapādayiṣyata ityuktam / (1.16) Par.?
atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti / (1.17) Par.?
ata āha prameyasiddhiḥ pramāṇāddhi / (1.18) Par.?
siddhiḥ pratītiḥ / (1.19) Par.?
seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā // (1.20) Par.?
Duration=0.035904169082642 secs.