Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5995
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam / (1.1) Par.?
samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ / (1.2) Par.?
avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat / (1.3) Par.?
viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ / (1.4) Par.?
viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam / (1.5) Par.?
vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ / (1.6) Par.?
tasminnadhyavasāyas tadāśrita ityarthaḥ / (1.7) Par.?
adhyavasāyaśca buddhivyāpāro jñānam / (1.8) Par.?
upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate / (1.9) Par.?
idaṃ tat pramāṇam / (1.10) Par.?
anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ / (1.11) Par.?
buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat / (1.12) Par.?
evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ / (1.13) Par.?
puruṣastu sukhādyananuṣaṅgī cetanaḥ / (1.14) Par.?
so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate / (1.15) Par.?
citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti / (1.16) Par.?
yathā vakṣyati / (1.17) Par.?
tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam / (1.18) Par.?
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // (1.19) Par.?
iti / (2.1) Par.?
atrādhyavasāyagrahaṇena saṃśayaṃ vyavacchinatti / (2.2) Par.?
saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt / (2.3) Par.?
niścayo 'dhyavasāya ityanarthāntaram / (2.4) Par.?
viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti / (2.5) Par.?
pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti / (2.6) Par.?
tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam / (2.7) Par.?
lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti / (2.8) Par.?
nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate / (2.9) Par.?
na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt / (2.10) Par.?
anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta / (2.11) Par.?
tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam / (2.12) Par.?
tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam / (2.13) Par.?
tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti / (2.14) Par.?
liṅgaṃ vyāpyaṃ liṅgi vyāpakam / (2.15) Par.?
śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tad vyāpakam / (2.16) Par.?
liṅgaliṅgigrahaṇena viṣayavācinā viṣayiṇaṃ pratyayam upalakṣayati / (2.17) Par.?
dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam / (2.18) Par.?
liṅgigrahaṇaṃ cāvartanīyam / (2.19) Par.?
tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati / (2.20) Par.?
tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam / (2.21) Par.?
anumānaviśeṣāṃstantrāntare lakṣitān smārayati trividham anumānam iti / (2.22) Par.?
tat sāmānyato lakṣitaṃ viśeṣatas trividham / (2.23) Par.?
pūrvavaccheṣavat sāmānyatodṛṣṭaṃ ceti / (2.24) Par.?
tatra prathamaṃ tāvad dvividham / (2.25) Par.?
vītam avītaṃ ca / (2.26) Par.?
anvayamukhena pravartamānaṃ vidhāyakaṃ vītaṃ vyatirekamukhena pravartamānaṃ niṣedhakam avītam // (2.27) Par.?
tatrāvītaṃ śeṣavat / (3.1) Par.?
śiṣyate pariśiṣyata iti śeṣaḥ / (3.2) Par.?
sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti / (3.3) Par.?
asya cāvītasya vyatirekiṇa udāharaṇam agre 'bhidhāsyate / (3.4) Par.?
vītaṃ ca dvedhā / (3.5) Par.?
dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat / (3.6) Par.?
pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat / (3.7) Par.?
tad asya viṣayatvenāstyanumānasyeti pūrvavat / (3.8) Par.?
yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām / (3.9) Par.?
aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam / (3.10) Par.?
atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate / (3.11) Par.?
yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa / (3.12) Par.?
indriyajātīyaṃ hi tat karaṇatvam / (3.13) Par.?
na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ / (3.14) Par.?
so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ / (3.15) Par.?
atra dṛṣṭaṃ darśanaṃ sāmānyataḥ sāmānyasya / (3.16) Par.?
sārvavibhaktikas tasiḥ / (3.17) Par.?
adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ / (3.18) Par.?
sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti / (3.19) Par.?
āptavacana
prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti / (3.20) Par.?
āptavacanam iti lakṣyanirdeśaḥ śeṣaṃ lakṣaṇam / (3.21) Par.?
āptā prāptā yukteti yāvat / (3.22) Par.?
āptā cāsau śrutiś cety āptaśrutiḥ / (3.23) Par.?
śrutir vākyajanitaṃ vākyārthajñānam / (3.24) Par.?
tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati / (3.25) Par.?
evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam / (3.26) Par.?
ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām / (3.27) Par.?
tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa / (3.28) Par.?
āptavacanenāyuktāḥ śākyabhikṣunirgranthakasaṃsāramocakādīnām āgamābhāsāḥ parākṛtā bhavanti / (3.29) Par.?
ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam / (3.30) Par.?
tuśabdenānumānād vyavacchinatti / (3.31) Par.?
vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet / (3.32) Par.?
na ca vākyaṃ vākyārthaṃ bodhayat saṃbandhagraham apekṣate / (3.33) Par.?
abhinavakaviviracitasya vākyasyādṛṣṭapūrvasyānanubhūtacaravākyārthabodhakatvād iti / (3.34) Par.?
evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti / (3.35) Par.?
tathā hi / (3.36) Par.?
upamānaṃ tāvad yathā gaustathā gavaya iti vākyam / (3.37) Par.?
tajjanitā dhīr āgama eva / (3.38) Par.?
yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam / (3.39) Par.?
yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya / (3.40) Par.?
prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva / (3.41) Par.?
yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam / (3.42) Par.?
ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam / (3.43) Par.?
na hyanyad gavi sādṛśyam anyacca gavaye / (3.44) Par.?
bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate / (3.45) Par.?
sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti / (3.46) Par.?
arthāpatti
evam arthāpattir api na pramāṇāntaram / (3.47) Par.?
tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām / (3.48) Par.?
sāpyanumānam eva / (3.49) Par.?
yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ / (3.50) Par.?
tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam / (3.51) Par.?
na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet / (3.52) Par.?
tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā / (3.53) Par.?
na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt / (3.54) Par.?
deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet / (3.55) Par.?
na / (3.56) Par.?
pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt / (3.57) Par.?
nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam / (3.58) Par.?
gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt / (3.59) Par.?
tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam / (3.60) Par.?
etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt / (3.61) Par.?
udāharaṇāntarāṇi cārthāpatter anumāne 'ntarbhāvanīyāni / (3.62) Par.?
tasmānna pramāṇāntaram arthāpattir iti siddham / (3.63) Par.?
abhāva
evam abhāvo 'pi pratyakṣam eva / (3.64) Par.?
na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma / (3.65) Par.?
pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ / (3.66) Par.?
sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti / (3.67) Par.?
saṃbhava
saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ / (3.68) Par.?
sa cānumānam eva / (3.69) Par.?
khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati / (3.70) Par.?
yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt / (3.71) Par.?
āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti / (3.72) Par.?
evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni / (3.73) Par.?
tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam / (3.74) Par.?
tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati // (3.75) Par.?
Duration=0.27201294898987 secs.