Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guṇa iti parārthāḥ / (1.1) Par.?
sattvaṃ laghu prakāśakam ityatra ca sattvādayaḥ krameṇa nirdekṣyante / (1.2) Par.?
tad anāgatāvekṣaṇena tantrayuktyā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam / (1.3) Par.?
etad uktaṃ bhavati / (1.4) Par.?
prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ / (1.5) Par.?
aprītir duḥkham aprītyātmako rajoguṇaḥ / (1.6) Par.?
viṣādo moho viṣādātmakastamoguṇa iti / (1.7) Par.?
ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam / (1.8) Par.?
netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ / (1.9) Par.?
ātmaśabdasya bhāvavācakatvāt / (1.10) Par.?
prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ / (1.11) Par.?
evam anyad api vyākhyeyam / (1.12) Par.?
bhāvarūpatā caiṣām anubhavasiddhā / (1.13) Par.?
parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ / (1.14) Par.?
svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ / (1.15) Par.?
atrāpi yathāsaṃkhyam eva / (1.16) Par.?
rajaḥ pravartakatvāt sarvatra laghu sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta / (1.17) Par.?
tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham / (1.18) Par.?
prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ / (1.19) Par.?
vṛttiḥ kriyā / (1.20) Par.?
sā ca pratyekam abhisaṃbadhyate / (1.21) Par.?
anyonyābhibhavavṛttayaḥ / (1.22) Par.?
eṣām anyatamenārthavaśād udbhūtenānyatamam abhibhūyate / (1.23) Par.?
tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate / (1.24) Par.?
evaṃ rajaḥ sattvatamasī abhibhūya ghorām / (1.25) Par.?
evaṃ tamaḥ sattvarajasī abhibhūya mūḍhām iti / (1.26) Par.?
anyonyāśrayavṛttayaḥ / (1.27) Par.?
yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ / (1.28) Par.?
tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti / (1.29) Par.?
rajaḥ prakāśaniyamāvāśritya pravṛttyetarayoḥ / (1.30) Par.?
tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti / (1.31) Par.?
anyonyajananavṛttayaḥ / (1.32) Par.?
anyatamo 'nyatamaṃ janayati / (1.33) Par.?
jananaṃ ca pariṇāmaḥ / (1.34) Par.?
sa ca guṇānāṃ sadṛśarūpaḥ / (1.35) Par.?
ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt / (1.36) Par.?
nāpyanityatvaṃ tattvāntare layābhāvāt / (1.37) Par.?
anyonyamithunavṛttayaḥ / (1.38) Par.?
anyonyasahacarā avinirbhāgavartina iti yāvat / (1.39) Par.?
caḥ samuccaye / (1.40) Par.?
bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ / (1.41) Par.?
rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / (1.42) Par.?
tamasaś cāpi mithune te sattvarajasī ubhe / (1.43) Par.?
ubhayoḥ sattvarajasor mithunaṃ tama ucyate / (1.44) Par.?
naiṣām ādiḥ saṃprayogo viyogo vopalabhyate / (1.45) Par.?
iti / (1.46) Par.?
prakāśapravṛttiniyamārthā ityuktam / (1.47) Par.?
tatra ke ta itthaṃbhūtāḥ kutaśceti / (1.48) Par.?
ata āha // (1.49) Par.?
Duration=0.11324405670166 secs.