Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dhanurveda, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīgaṇeśagīrbhyāṃ namaḥ / (1.1) Par.?
lambodaraṃ mahākāyaṃ lambauṣṭhaṃ gajakarṇakam / (1.2) Par.?
vighnaghnaṃ pārvvatīputraṃ namāmi gaṇanāyakam // (1.3) Par.?
vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ / (2.1) Par.?
ataḥ svapne niśi prāpte śivatattvavicāraṇam // (2.2) Par.?
ataḥ mandehadolāyāṃ ropaṇīyaṃ na mānasam / (3.1) Par.?
granthe 'smin cāpacaturair vīracintāmaṇau kvacit // (3.2) Par.?
yasyābhyāse prasādena niṣpadyante dhanurdharāḥ / (4.1) Par.?
jetāraḥ parasainyānāṃ tasyābhyāso vidhīyatām // (4.2) Par.?
eko'pi yatra nagare prasiddhaḥ syāddhanurddharaḥ / (5.1) Par.?
tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva // (5.2) Par.?
atha dhanurdānam
ācāryyeṇa dhanurdeyaṃ brāhmaṇena parīkṣite / (6.1) Par.?
śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate // (6.2) Par.?
brāhmaṇāya dhanurdeyaṃ khaḍgaṃ vai kṣatriyāya ca / (7.1) Par.?
vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet // (7.2) Par.?
dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām / (8.1) Par.?
saptamaṃ bāhūyuddhaṃ syādevaṃ yuddhāni saptadhā // (8.2) Par.?
atha dhanurvedācāryyalakṣaṇam
ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā / (9.1) Par.?
dvābhyāṃ caiva bhavedyoddhā ekena gaṇako bhavet // (9.2) Par.?
atha yuddhavidyārambhe praśastanakṣatrādikam
hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam / (10.1) Par.?
anurādhāśvinī caiva revatī daśamī tathā // (10.2) Par.?
janmasthe ca tṛtīye ca ṣaṣṭhe vai saptame tathā / (11.1) Par.?
daśamaikādaśe candre sarvakarmāṇi kārayet // (11.2) Par.?
tṛtīyā pañcamī caiva saptamī navamī tathā / (12.1) Par.?
trayodaśī dvādaśī ca tithayaśca śubhā matāḥ // (12.2) Par.?
sūryavāraḥ śukravāro guruvārastathaiva ca / (13.1) Par.?
etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi // (13.2) Par.?
ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet / (14.1) Par.?
saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ // (14.2) Par.?
brāhmaṇān bhojayettatra kumārīścāpyanekaśaḥ / (15.1) Par.?
tāpasānarcayedbhaktyā ye cānye śivayoginaḥ // (15.2) Par.?
annapānādibhiścaiva vastrālaṅkārabhūṣaṇaiḥ / (16.1) Par.?
gandhamālyair vicitraiśca guruṃ tatra prapūjayet // (16.2) Par.?
kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ / (17.1) Par.?
baddhvāñjalipuṭastatra yācayedguruto dhanuḥ // (17.2) Par.?
āraddhakārye śarīraśuddhivighnapratyavāyanāśakāṅganyāsavidhiḥ
aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā / (18.1) Par.?
ācāryyeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ // (18.2) Par.?
śikhāsthāne nyasedīśaṃ bāhuyugme ca keśavam / (19.1) Par.?
brahmāṇaṃ nābhimadhye tu jaṅghayośca gaṇādhipam / (19.2) Par.?
aṅganyāse ca mantraḥ / (19.3) Par.?
oṃ hauṃ śikhāmadhye śaṅkarāya namaḥ / (19.4) Par.?
oṃ hauṃ bāhvoḥ keśavāya namaḥ / (19.5) Par.?
oṃ hauṃ nābhimadhye brahmaṇe namaḥ / (19.6) Par.?
oṃ hauṃ jaṅghayorgaṇapataye namaḥ // (19.7) Par.?
īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati / (20.1) Par.?
anye'pi duṣṭasattvāśca na hiṃsanti kadācana // (20.2) Par.?
śiṣyāya mānuṣaṃ cāpaṃ dhanurvvedābhimantritam / (21.1) Par.?
kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ // (21.2) Par.?
samprati vedhakrama ucyate
prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā / (22.1) Par.?
tataḥ phalayutenaiva matsyavedhaṃ ca kārayet // (22.2) Par.?
māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā / (23.1) Par.?
pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ // (23.2) Par.?
śaravedhapātanayoḥ śubhamaśubhaṃ ca kathyate
vedhane caivamākṛṣya śarapāto yadā bhavet / (24.1) Par.?
pūrvadigbhāgam āśritya sadā syādvijayī sukhī // (24.2) Par.?
dakṣiṇe kalaho ghoro videśagamanaṃ punaḥ / (25.1) Par.?
paścime dhanadhānyaṃ ca sarvaṃ caivottare bhavet // (25.2) Par.?
aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ / (26.1) Par.?
sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi // (26.2) Par.?
evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ / (27.1) Par.?
tataḥ praṇamya gurave dhanurbāṇān nivedayet // (27.2) Par.?
atha dhanuḥpramāṇam
prathamaṃ pauruṣaṃ cāpaṃ yuddhacāpaṃ dvitīyakam / (28.1) Par.?
nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet // (28.2) Par.?
varaṃ prāṇādhiko dhanvī natu prāṇādhikaṃ dhanuḥ / (29.1) Par.?
dhanuṣā pīḍyamānastu dhanvī lakṣyaṃ na paśyati // (29.2) Par.?
ato nijabalonmānaṃ dhanuḥ syācchubhakārakam / (30.1) Par.?
devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam // (30.2) Par.?
sārddhapañcamahastantu śreṣṭhaṃ cāpaṃ prakīrtitam / (31.1) Par.?
tad vijñeyaṃ dhanur divyaṃ śaṅkareṇa dhṛtaṃ purā // (31.2) Par.?
tasmāt paraśurāmeṇa tato droṇena dhīmatā / (32.1) Par.?
droṇādgṛhītaṃ pārthena tataḥ sātyakinā dhṛtam // (32.2) Par.?
kṛtayuge mahādevaḥ tretāyāṃ caiva bhārgavaḥ / (33.1) Par.?
dvāpare droṇavipraśca daivaṃ cāpamadhārayat // (33.2) Par.?
atha dhanuṣaḥ parimāṇam
caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet / (34.1) Par.?
tad bhavenmānuṣaṃ cāpaṃ sarvalakṣaṇasaṃyutam // (34.2) Par.?
atha śubhāśubhadhanurlakṣaṇam
triparvaṃ pañcaparvaṃ ca saptaparvaṃ ca kīrtitam / (35.1) Par.?
navaparvaṃ ca kodaṇḍaṃ caturddhā śubhadāyakam // (35.2) Par.?
catuḥparvaṃ ca ṣaṭparvam aṣṭaparvaṃ ca varjayet / (36.1) Par.?
keṣāṃcicca bhaveccāpaṃ vitastinavasaṃmitam // (36.2) Par.?
atijīrṇam apakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca / (37.1) Par.?
dagdhaṃ chinnaṃ na kartavyaṃ bāhyābhyantarahastakam // (37.2) Par.?
guṇahīnaṃ guṇākrāntaṃ kāṇḍadoṣasamanvitam / (38.1) Par.?
galagranthi talagranthi na kartavyaṃ sadā budhaiḥ // (38.2) Par.?
apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam / (39.1) Par.?
jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha // (39.2) Par.?
dagdhena dahyate veśma chidraṃ buddhivināśanam / (40.1) Par.?
bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca // (40.2) Par.?
hīne tu saṃdhite bāṇe saṃgrāme bhaṅgakārakam / (41.1) Par.?
ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham // (41.2) Par.?
galagranthi talagranthi dhanahānikaraṃ dhanuḥ / (42.1) Par.?
etair doṣair vinirmuktaṃ sarvalakṣaṇakārakam // (42.2) Par.?
śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham / (43.1) Par.?
vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā // (43.2) Par.?
na svarge na ca pātāle na bhūmau kasyacitkare / (44.1) Par.?
taddhanurna vaśaṃ ghāti muktvaikaṃ puruṣottamam // (44.2) Par.?
pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam / (45.1) Par.?
vitastibhiḥ saptabhiśca mitaṃ sarvārthasādhakam // (45.2) Par.?
prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam / (46.1) Par.?
rathināṃ ca padātīnāṃ vāṃśaṃ cāpaṃ prakīrtitam // (46.2) Par.?
atha guṇalakṣaṇam
guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam / (47.1) Par.?
dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ // (47.2) Par.?
vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi / (48.1) Par.?
paṭṭasūtraiḥ guṇaḥ kāryaḥ kaniṣṭhāmānasaṃmitaḥ // (48.2) Par.?
abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate / (49.1) Par.?
guṇārtham atha saṃgrāhyāḥ snāyavo mahiṣīgavām // (49.2) Par.?
tatkāle hatagokarṇacarma vā chāgalasya vā / (50.1) Par.?
vilomatanturūpeṇa kuryādvā guṇamuttamam // (50.2) Par.?
pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ / (51.1) Par.?
paṭṭasūtreṇa saṃnaddhaḥ sarvakāryasaho yudhi // (51.2) Par.?
prāpte bhādrapade māse tvagarkasya praśasyate / (52.1) Par.?
tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ // (52.2) Par.?
vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ / (53.1) Par.?
tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca // (53.2) Par.?
atha phalalakṣaṇam
phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam / (54.1) Par.?
yojayed vajralepena sārapakṣānusārataḥ // (54.2) Par.?
ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam / (55.1) Par.?
sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ suvallabham // (55.2) Par.?
karṇikaṃ kākatuṇḍaṃ ca tathā cānye'pyanekaśaḥ / (56.1) Par.?
phalāni deśadeśeṣu bhavanti bahurūpataḥ // (56.2) Par.?
ārāmukhenaiva carma kṣurapreṇa ca kārmukam / (57.1) Par.?
sūcīmukhena kavacam ardhacandreṇa mastakam // (57.2) Par.?
bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca / (58.1) Par.?
lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca // (58.2) Par.?
anyadgopucchakaṃ jñeyaṃ śuddhakāṃsyair vinirmitam / (59.1) Par.?
mukhena cāpi kaṇṭhena vedham aṅgulisaṃmitam // (59.2) Par.?
atha pāyanavidhiḥ
phalasya pāyanaṃ vakṣye divyauṣadhivilepanam / (60.1) Par.?
yena durvedhyavarmāṇi bhedayettarupattravat // (60.2) Par.?
pippalī saindhavaṃ kuṣṭhaṃ gomūtreṇa ca peṣayet / (61.1) Par.?
anena lepayecchastraṃ liptaṃ cāgnau pratāpayet // (61.2) Par.?
aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham / (62.1) Par.?
tato nirvāpitaṃ lohaṃ tatra vedhe viśiṣyate // (62.2) Par.?
pañcabhir lavaṇaiḥ piṣṭaṃ madhusikthaiḥ sasarṣapaiḥ / (63.1) Par.?
ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet // (63.2) Par.?
śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham / (64.1) Par.?
tatastu vimalaṃ jñeyaṃ pāyayecchastram uttamam // (64.2) Par.?
atha nārācanālikālakṣaṇam
sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ / (65.1) Par.?
pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit // (65.2) Par.?
nālikā laghavo bāṇā nālayantreṇa coditāḥ / (66.1) Par.?
yujyante dūrapāteṣu durge yuddheṣu te matāḥ // (66.2) Par.?
atha sthānādīni
sthānānyaṣṭau vidheyāni yojayedbhinnakarmaṇā / (67.2) Par.?
sṛṣṭyaḥ pañca samākhyātā vyāyāḥ pañca prakīrtitāḥ // (67.3) Par.?
agratovāmapādena dakṣiṇaṃ jānu kuñcitam / (68.1) Par.?
ālīḍhe tu prakartakaṃ tathā caivānu kuñcitam // (68.2) Par.?
dakṣiṇaṃ tu purastādvā dūrapāte viśiṣyate / (69.1) Par.?
pādau na vistarau kāryau samau hastapramāṇataḥ // (69.2) Par.?
viśeṣasthānakaṃ jñeyaṃ kūṭalakṣyasya bhedane / (70.1) Par.?
same pāte samau pādau niṣkampaṃ ca susaṃgatau // (70.2) Par.?
asame ca purobhāge hastamātreṇa taṃ viduḥ / (71.1) Par.?
ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau // (71.2) Par.?
vyadravadbhuvam āsthāya sthānakaṃ dṛḍhabhedanam / (72.1) Par.?
savyajānugataṃ bhūmau dakṣiṇaṃ ca sukuñcitam // (72.2) Par.?
savyaṃ jānu nataṃ bhūmau dakṣiṇaṃ na ca kuñcitam / (73.1) Par.?
agrato yatra dātavyaṃ taṃ vidyād garuḍaṃ kramam // (73.2) Par.?
padmāsanaṃ prasiddhaṃ tu upaviśya yathākramam / (74.1) Par.?
dhanvinām atra vijñeyaṃ sthānakaṃ śubhalakṣaṇam // (74.2) Par.?
atha guṇamuṣṭilakṣaṇam
patākā guṇamuṣṭiśca siṃhakarṇastathaiva ca / (75.2) Par.?
matsarī kākatuṇḍī ca yojanīyā yathākramam // (75.3) Par.?
dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam / (76.1) Par.?
patākā sā ca vijñeyā nālikā dūramokṣaṇe // (76.2) Par.?
tarjanīṃ madhyamāmadhyam aṅguṣṭho viśate yadi / (77.1) Par.?
guṇamuṣṭistu sā jñeyā sthūle nārācamocaṇaiḥ // (77.2) Par.?
aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam / (78.1) Par.?
siṃhakarṇaḥ sa vijñeyaḥ dṛḍhalakṣyasya vedhane // (78.2) Par.?
aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam / (79.1) Par.?
matsarī sā ca vijñeyā sūkṣmalakṣyasya bhedane // (79.2) Par.?
aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam / (80.1) Par.?
kākatuṇḍī ca sā jñeyā sthūlalakṣyeṣu yojitā // (80.2) Par.?
atha dhanurmuṣṭisaṃdhānam
sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā / (81.1) Par.?
yojayet triprakāraṃ hi kāryeṣvapi yathākramam // (81.2) Par.?
atyantadūrapātitvaṃ same lakṣyaṃ suniścitam / (82.1) Par.?
dṛḍhāskoṭaṃ prakurvīta ūrdhvaṃ sandhānayojitam // (82.2) Par.?
atha vyāyāḥ
kaiśikaḥ śaramūle ca śaraśūṅge ca sāttvikaḥ / (83.2) Par.?
śravaṇe vatsakarṇaśca grīvāyāṃ bharato bhavet // (83.3) Par.?
aṃsake skandhanāmā ca vyāyāḥ pañca prakīrtitāḥ / (84.1) Par.?
kaiśikaścitrayuddheṣu adholakṣyeṣu sāttvikaḥ // (84.2) Par.?
vatsakarṇaśca vijñeyaḥ bharato dṛḍhabhedane / (85.1) Par.?
dṛḍhabhede ca dūre ca skandhanāmānam uddiśet // (85.2) Par.?
atha lakṣyalakṣaṇam
lakṣyaṃ caturvidhaṃ jñeyaṃ sthiraṃ caiva calaṃ tathā / (86.1) Par.?
calācalaṃ dvayacalaṃ iti bhedā yathākramam // (86.2) Par.?
ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ / (87.1) Par.?
vedhayet triprakāraṃ tu sthiravedhī sa ucyate // (87.2) Par.?
calaṃ tu vedhayedyastu ātmanā sthirasaṃsthitaḥ / (88.1) Par.?
calavedhīti sa prokta ācāryeṇa śivena vai // (88.2) Par.?
dhanvī tu calate yatra sthiralakṣye samāhitaḥ / (89.1) Par.?
calācalaṃ bhavettatra svapnameyam udīritam // (89.2) Par.?
ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ / (90.1) Par.?
tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ // (90.2) Par.?
śrameṇācalitaṃ lakṣyaṃ dūraṃ ca bahubhedanam / (91.1) Par.?
śrameṇa kaṭhinā muṣṭiḥ śīghrasādhanakāriṇī // (91.2) Par.?
śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ / (92.1) Par.?
tasmād gurusamīpe tu śramaḥ kāryo vijānatā // (92.2) Par.?
prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ / (93.1) Par.?
tasya cāpakriyāsiddhir jāyate śīghrameva ca // (93.2) Par.?
vāmahastena saṃsiddhe paścāddakṣiṇam ārabhet / (94.1) Par.?
ubhābhyāṃ ca śramaṃ kuryānnārācaiśca śaraistathā // (94.2) Par.?
vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare / (95.1) Par.?
viśākhasthānake caiva tathā vyāye ca kaiśike // (95.2) Par.?
udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet / (96.1) Par.?
aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam // (96.2) Par.?
uttareṇa sadā kāryaṃ praśasyamavarodhakam / (97.1) Par.?
saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham // (97.2) Par.?
ṣaṣṭikāṇḍāntare lakṣyaṃ jyeṣṭhalakṣyaṃ prakīrtitam / (98.1) Par.?
catvāriṃśanmadhyamaṃ ca viṃśatiśca kaniṣṭhakam // (98.2) Par.?
atha nārācalakṣaṇam
śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu // (99.1) Par.?
catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ / (100.1) Par.?
catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset / (100.2) Par.?
sūryodaye cāstakāle sa jyeṣṭho dhanvināṃ bhavet // (100.3) Par.?
triśatairmadhyamaścaiva dviśatābhyāṃ kaniṣṭhakaḥ / (101.1) Par.?
lakṣyaṃ ca puruṣonmānaṃ kuryāccandrakasaṃyutam // (101.2) Par.?
ūrdhvavedhī bhavecchreṣṭho nābhivedhī tu madhyamaḥ / (102.1) Par.?
yaḥ pādavedhī lakṣyasya sa kaniṣṭhatamo bhavet // (102.2) Par.?
atha śaraviśeṣalakṣaṇam
ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham / (103.1) Par.?
sthūlaṃ caivāti sūkṣmaṃ ca hyapakvapakvabhūmijam // (103.2) Par.?
ādravaṃ yad viśīrṇaṃ ca varjayed īdṛśaṃ śaram / (104.1) Par.?
pūrṇagranthi supakvaṃ ca pāṇḍuraṃ samayāhṛtam // (104.2) Par.?
kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam / (105.1) Par.?
dvau hastau muṣṭihīnau ca dairghye sthaulye kaniṣṭhikāḥ // (105.2) Par.?
vidheyāḥ śaramāṇe tu candreṇākarṣayettataḥ / (106.1) Par.?
kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakokilāḥ / (106.2) Par.?
gṛdhrāṇāṃ ca kuraṅgānāṃ pakṣā eteṣu śobhanāḥ // (106.3) Par.?
ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet / (107.1) Par.?
ṣaḍaṅgulapramāṇeṇa pakṣabhedaṃ na kārayet / (107.2) Par.?
daśāṅgulamitāḥ pakṣāḥ śārṅgacāpasya mārgaṇe // (107.3) Par.?
yojyā dṛḍhāścatuḥsaṃkhyāḥ saṃnaddhāḥ snāyuḥ tantubhiḥ / (108.1) Par.?
śarāśca trividhā jñeyāḥ strīpuṃsakanapuṃsakāḥ // (108.2) Par.?
agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ / (109.1) Par.?
samaṃ napuṃsakaṃ jñeyaṃ tallakṣyārthaṃ praśasyate // (109.2) Par.?
dūrapātaṃ yuvatyāśca puruṣo bhedane dṛḍham / (110.1) Par.?
napuṃsako lakṣyabhedī śarāṇāṃ lakṣaṇaṃ viduḥ // (110.2) Par.?
atha śastravidyā śikṣāyām anadhyāyaḥ
aṣṭamī ca tathāmā ca varjanīyā caturdaśī / (111.1) Par.?
pūrṇimā ca dinaṃ yāvadvarjayeccāpakarmasu // (111.2) Par.?
akālagarjito devo durdinaṃ vā yadā bhavet / (112.1) Par.?
pūrvakāṇḍahate lakṣye anadhyāyaṃ pracakṣate // (112.2) Par.?
śramaṃ ca kurvato yatra bhujaṅgo yadi dṛśyate / (113.1) Par.?
athavā bhajyate cāpaṃ yadaiva śramakarmaṇi // (113.2) Par.?
truṭyate vā guṇo yatra prathame bāṇamokṣaṇe / (114.1) Par.?
śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ // (114.2) Par.?
atha kriyākalāpāḥ
kriyākapālān vakṣyāmi śramasādhyān suviśrutān / (115.1) Par.?
yeṣāṃ vijñānamātreṇa siddhirbhavati nānyathā // (115.2) Par.?
prathamaṃ cāpamāropya tūlikāṃ vallayet tataḥ / (116.1) Par.?
sthānakaṃ tu tataḥ kuryād bāṇopari karaṃ nyaset // (116.2) Par.?
tolanaṃ dhanuṣaḥ sthairyaṃ kartavyaṃ vāmapāṇinā / (117.1) Par.?
ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param // (117.2) Par.?
lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet / (118.1) Par.?
namaskuryuḥ śivaṃ vighnarājaṃ guruvaraṃ raṇe // (118.2) Par.?
yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati / (119.1) Par.?
prāṇavāyuṃ prayatena bāṇena saha pūrayet // (119.2) Par.?
kumbhakena samākṛṣya huṃkāreṇa visarjayet / (120.1) Par.?
ityabhyāsakriyā kāryā dhanvinā siddhimicchatā // (120.2) Par.?
ṣaṇmāsāt sidhyate muṣṭiḥ śarāḥ saṃvatsareṇa tu / (121.1) Par.?
nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ // (121.2) Par.?
puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ / (122.1) Par.?
dhanavaccintayellakṣyaṃ yadīcchetsiddhimātmanaḥ // (122.2) Par.?
kriyāmicchanti cācāryā dūram icchanti bhārgavāḥ / (123.1) Par.?
rājāno dṛṣṭim icchanti lakṣyam icchanti cetare // (123.2) Par.?
janānurañjanaṃ yena lakṣyaghātāt prajāyate / (124.1) Par.?
hīnenāpīṣuṇā tasmāt praśastaṃ lakṣyavedhanam // (124.2) Par.?
atha lakṣyasaṃcālanavidhiḥ
viśākhasthānake sthitvā samaṃ sandhānamācaret / (125.1) Par.?
gopucchamukhabāṇena siṃhakarṇena muṣṭinā // (125.2) Par.?
ākarṣet kaiśikavyāye śikhāmācālayettataḥ / (126.1) Par.?
pūrvāparau samau kāryau samāṃsau niścalau karau // (126.2) Par.?
cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet / (127.1) Par.?
muṣṭinācchāditaṃ lakṣyaṃ śarasyāgre niyojayet // (127.2) Par.?
manomuṣṭigataṃ dhyātvā tataḥ kāṇḍaṃ visarjayet / (128.1) Par.?
sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ // (128.2) Par.?
atha śīghrasaṃdhānam
ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā / (129.1) Par.?
kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ // (129.2) Par.?
nityābhyāsavaśāt tasya śīghrasādhanatā bhavet // (130) Par.?
atha dūrapātitvam
pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret / (131.1) Par.?
muṣṭyā patākayā bāṇaṃ strīsaṃjñaṃ dūrapātanam // (131.2) Par.?
atha dṛḍhabheditā
darduravad upasthāya hyūrdhvaṃ sandhānamācaret / (132.2) Par.?
skandhavyāyena vajrasya muṣṭyā puṃmārgaṇe na ca / (132.3) Par.?
atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā // (132.4) Par.?
atha hīnagatayaḥ
sūcīmukhā mīnapucchā bhrāmarī ca tṛtīyakā / (133.1) Par.?
śarāṇāṃ gatayastisraḥ praśastāḥ kathitāḥ budhaiḥ // (133.2) Par.?
sūcīmukhā gatistasya sāyakasya prajāyate / (134.1) Par.?
patraṃ vilokitavyaṃ ca athavā hīnapatrakam // (134.2) Par.?
karkaśe na tu cāpena yat kṛṣyeddhīnamuṣṭinā / (135.1) Par.?
matsyapucchā gatistasya sāyakasya prakīrtitā // (135.2) Par.?
bhrāmarī kathitā hyeṣā sadbhiśca śramakarmaṇi / (136.1) Par.?
ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ // (136.2) Par.?
atha lakṣyacalanagatiḥ
vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā / (137.1) Par.?
catasro gatayaḥ proktāḥ bāṇaskhalanahetavaḥ // (137.2) Par.?
athaitāsāṃ krameṇodāharaṇāni
kampate guṇamuṣṭistu mārgaṇasya tu pṛṣṭhataḥ / (138.1) Par.?
saṃmukhīsyād dhanurmuṣṭistadā vāme gatirbhavet // (138.2) Par.?
grahaṇaṃ śithilaṃ yasya ṛjutvena vivarjitam / (139.1) Par.?
pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ // (139.2) Par.?
ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet / (140.1) Par.?
samukto mārgaṇo lakṣyādūrdhvaṃ yāti na saṃśayaḥ // (140.2) Par.?
ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet / (141.1) Par.?
guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ // (141.2) Par.?
atha dhanuṣaḥ śuddhagatayaḥ
lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet / (142.1) Par.?
tadānīm ujjhito bāṇo lakṣyānna calati dhruvam // (142.2) Par.?
nirdoṣaḥ śabdahīnaśca samamuṣṭidvayojjhitaḥ / (143.1) Par.?
bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ // (143.2) Par.?
ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ / (144.1) Par.?
naro nāgāśca kāyeṣu na sa tiṣṭhati mārgaṇaḥ // (144.2) Par.?
yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ / (145.1) Par.?
yasya prāṇasamā maurvī sa dhanvī dhanvināṃ varaḥ // (145.2) Par.?
atha dṛḍhacatuṣkam
ayaścarmaghaṭaścaiva mṛtpiṇḍaśca catuṣṭayam / (146.1) Par.?
yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate // (146.2) Par.?
sārdhāṅgulapramāṇena lohapātrāṇi kārayet / (147.1) Par.?
tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ // (147.2) Par.?
caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ / (148.1) Par.?
tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati // (148.2) Par.?
bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā / (149.1) Par.?
bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate // (149.2) Par.?
ayastu kākatuṇḍena carma cārāmukhena hi / (150.1) Par.?
mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyetsūcīmukhena vai // (150.2) Par.?
atha citravedhaḥ
bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca / (151.1) Par.?
bindukaṃ caiva yugakaṃ yo vetti sa jayī bhavet // (151.2) Par.?
lakṣyasthāne dhṛtaṃ kāṇḍaṃ saṃmukhaṃ chedayettataḥ / (152.1) Par.?
kiṃcinmuṣṭiṃ vidhāya svāṃ tiryag dviphalakeṣuṇā // (152.2) Par.?
saṃmukhaṃ bāṇam āyāntaṃ tiryagbāṇaṃ na saṃcaret / (153.1) Par.?
prāptaṃ śareṇa yaśchindyād bāṇacchedī sa ucyate // (153.2) Par.?
atha kāṣṭhachedanam (varāṭikā)
kāṣṭhe 'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām // (154.1) Par.?
hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ // (155) Par.?
atha bindukam
pañcaviddhaṃ nyasecchastraṃ śuddhaṃ bandhukapuṣpavat / (156.1) Par.?
hāstikaṃ bindukaṃ yastu citrabhedī sa ucyate // (156.2) Par.?
atha dhāvallakṣyam
lakṣyaviddhaṃ kāṣṭhaṃ kṣipraṃ dūramūrūrddha vapuḥ sthitam / (157.1) Par.?
svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi // (157.2) Par.?
yo hanti śarayugmena śīghrasaṃdhānayogataḥ / (158.1) Par.?
saḥ syāddhanurbhṛtāṃ śreṣṭhaḥ pūjitaḥ sarvapārthivaiḥ // (158.2) Par.?
atha kāṣṭhaṃ vedhī
lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham / (159.1) Par.?
yaḥ chindyāttaṃ kṣurapreṇa kāṣṭhavedhī sa yāyate // (159.2) Par.?
atha śabdavedhitvam
lakṣyasthāne nyaset kāṃsyaṃ pātraṃ hastadvayāntare / (160.1) Par.?
tāḍayeccharkarābhistaṃ śabdaḥ saṃjāyate yadā // (160.2) Par.?
yatropalabhyate śabdaḥ samyak taṃ tatra cintayet / (161.1) Par.?
karmendriyamanoyogāllakṣyaṃ niścayatāṃ nayet // (161.2) Par.?
punaḥ śarkayā bhinnaṃ tāḍayecchabdahetave / (162.1) Par.?
tato bāṇena taṃ hanyāt tadavadhānena dhīmatā / (162.2) Par.?
etacca duṣkaraṃ karma bhāgyāt kasyāpi sidhyati // (162.3) Par.?
athāstraśramavidhiḥ
atha śramavidhiṃ kuryād yāvat siddhiḥ prajāyate / (163.1) Par.?
śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuṣkare // (163.2) Par.?
pūrvābhyāsasya śastrāṇām avismaraṇahetave / (164.1) Par.?
māsadvayaṃ śramaṃ kuryāt prati varṣaṃ śaradṛtau // (164.2) Par.?
jāte cāśvayuje māsi navamī devatā dine / (165.1) Par.?
pūjayed īśvarīṃ caṇḍīṃ guruṃ śāstrāṇi vājigaḥ // (165.2) Par.?
viprebhyo dakṣiṇāndadyāt kumārīḥ pūjayettataḥ / (166.1) Par.?
devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ // (166.2) Par.?
rakṣāmantrā yathā
śūlena pāhi no devi pāhi khaḍgeṇa cāmbike / (167.1) Par.?
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca // (167.2) Par.?
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe / (168.1) Par.?
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari // (168.2) Par.?
saumyāni yāni rūpāṇi trailokye vicaranti te / (169.1) Par.?
yāni cātyarthaghorāṇi tai rakṣāsmān tathā bhuvam // (169.2) Par.?
tatastu sādhayenmantrān vedoktān āgamoditān / (170.1) Par.?
astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ // (170.2) Par.?
astranāmāni yathā
brāhmaṃ nārāyaṇaṃ śaivamaindraṃ vāyavyavāruṇe / (171.1) Par.?
āgneyaṃ vāpi cāstrāṇi gurudattāni sādhayet // (171.2) Par.?
manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā / (172.1) Par.?
apātram asamarthaṃ ca dahantyastrāṇi puruṣam // (172.2) Par.?
prayogaṃ copasaṃhāraṃ yo vetti sa dhanurdharaḥ / (173.1) Par.?
sāmānye karmaṇi prājño naivāstrāṇi prayojayet // (173.2) Par.?
atha paraśastravāraṇam
hastārke lāṅgalīkandaṃ gṛhītvā tasya lepataḥ / (174.1) Par.?
śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt // (174.2) Par.?
gṛhītvā yoganakṣatrairapāmārgasya mūlakam / (175.1) Par.?
lepamātreṇa vīrāṇāṃ sarvaśastranivāraṇam // (175.2) Par.?
adhaḥpuṣpī śaṅkhapuṣpī lajjāluḥ girikarṇikā / (176.1) Par.?
nīlinī sahadevī ca patramauñjārkayostathā // (176.2) Par.?
viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine / (177.1) Par.?
baddhvā bhuje vilepād vā kāye sarvāstrāpavārakaḥ // (177.2) Par.?
sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate / (178.1) Par.?
bhītistasya na tiryagbhyo mātaro'ṣṭau śarīrake // (178.2) Par.?
gṛhītaṃ hastanakṣatre cūrṇaṃ chuchundarī bhavet / (179.1) Par.?
tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam // (179.2) Par.?
chuchandarīśrīphalasya cūrṇam ālipya gātrake / (180.1) Par.?
āghrāya gandhaṃ dviradaścātimatto madaṃ tyajet // (180.2) Par.?
puṣyārkotpāṭite mūle pūgena mukhasaṃsthite / (181.1) Par.?
dehaṃ sphuṭati notīkṣṇaṃ maṇḍalāgre raṇe nṝṇām // (181.2) Par.?
gāmbhāryā uttaraṃ mūlaṃ mukhasya saṃmukhāgatam / (182.1) Par.?
śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam // (182.2) Par.?
śubhrāyāḥ śarapuṅkhāyā jaṭā nīlī jaṭā tathā / (183.1) Par.?
bhuje śirasi vaktre vā sthitā śastranivārikā // (183.2) Par.?
bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare // (184) Par.?
atha saṃgrāmavidhiḥ
prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet // (185.1) Par.?
śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ / (186.1) Par.?
senāpatiṃ gajārohān aśvārohāṃśca sarvataḥ // (186.2) Par.?
mukhyān anyānapi dhanair vastraiśca paridhāpayet / (187.1) Par.?
pūrvaṃ sārathimāropya rathe sajjet tataḥ svayam // (187.2) Par.?
catuḥśataiśca kāṇḍāṇāṃ tūṇīraṃ paripūrayet / (188.1) Par.?
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā // (188.2) Par.?
nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset / (189.1) Par.?
narasthānagajāṣṭasya svayaṃ samaram ārohet // (189.2) Par.?
kaṭibaddhaikatūṇīraḥ khaḍgaśaktidhanurdharaḥ / (190.1) Par.?
tato 'rjunasya nāmāṇi viṣṇusmaraṇapūrvakam // (190.2) Par.?
japettataḥ pratiṣṭheta caturaṅgabalair yutaḥ // (191) Par.?
atha viṣṇusmaraṇam
maṅgalaṃ bhagavān viṣṇurmaṅgalaṃ garuḍadhvajaḥ / (192.1) Par.?
maṅgalaṃ puṇḍarīkākṣo maṅgalāyatanaṃ hariḥ // (192.2) Par.?
lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ / (193.1) Par.?
yeṣām indīvaraśyāmo hṛdayastho janārdanaḥ // (193.2) Par.?
athārjunanāmāni
arjunaḥ phālguno jiṣṇuḥ kirīṭī śvetavāhanaḥ / (194.1) Par.?
bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanañjayaḥ // (194.2) Par.?
ityarjunasya nāmāṇi saṃsmaret prayato naraḥ // (195) Par.?
athākṣauhiṇī
khadvayaṃ surarddhīndunetrair akṣauhiṇī matā / (196.1) Par.?
akṣauhiṇī pradiṣṭā ca rathāṇāṃ varmadhāriṇām // (196.2) Par.?
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśati / (197.1) Par.?
uparyaṣṭau śatānyāhuḥ tathā bhūpaśca saptatiḥ // (197.2) Par.?
gajāṇāṃ ca parimāṇametadeva vinirdiśet / (198.1) Par.?
pañcaṣaṣṭisahasrāṇi ṣaṭśatāni daśopari // (198.2) Par.?
hayāṇāṃ ca parimāṇam etad eva suniścitam / (199.1) Par.?
jñeyaṃ lakṣaṃ padātīnāṃ sahasrāṇi tathā nava // (199.2) Par.?
śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām / (200.1) Par.?
pañcaṣaṣṭisahasrāṇi tathāśvāṇāṃ śatāni ca // (200.2) Par.?
daśottarāṇi gāyanti saṃkhyātattvavido janāḥ // (201) Par.?
atha mahākṣauhiṇī
mahākṣauhiṇī kāryā rathākoṭibhatāḥ smṛtāḥ // (202.1) Par.?
saptatriṃśacca lakṣāṇi gīyante tattvavedibhiḥ / (203.1) Par.?
dvādaśaiva sahasrāṇi tathā śatacatuṣṭayam // (203.2) Par.?
proktāni navatis tadvadevameva gajā matāḥ / (204.1) Par.?
aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu // (204.2) Par.?
saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam / (205.1) Par.?
saptabhiścaiva saṃkhyātāḥ procyante pattayastathā // (205.2) Par.?
ṣaṭkoṭyo 'śītilakṣāṇi pañcādhikaśatānyapi / (206.1) Par.?
dviṣaṣṭiṃ ca sahasrāṇi tathā śatacatuṣṭayam // (206.2) Par.?
atha vyūhāḥ
agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ / (207.1) Par.?
pārśvayośca hayāḥ kāryā vyūhasaṃkhyāvidhiḥ smṛtaḥ // (207.2) Par.?
ardhacandraṃ ca candraṃ ca śakaṭaṃ makaraṃ tathā / (208.1) Par.?
kamalaṃ śreṇikāṃ gulmaṃ vyūhān evaṃ prakalpate // (208.2) Par.?
atha yuddhavidhiḥ
ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ / (209.1) Par.?
rakṣaṇīyāḥ prayatne na sadaiva hitakāriṇaḥ // (209.2) Par.?
yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ / (210.1) Par.?
tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti // (210.2) Par.?
saṃgrāmasārabhūtaṃ ca śāstrajñam anuvāsi cet / (211.1) Par.?
api ca svaśriyai sainyaṃ vṛtheyaṃ muṇḍamaṇḍalī // (211.2) Par.?
api pañcaśatāḥ śūrā gṛhṇanti mahatīṃ camūm / (212.1) Par.?
athavā pañca ṣaṭsapta vijayante 'nuvartinaḥ // (212.2) Par.?
dhanuḥsaṃhatiśuddhātmā rājāno mukhadurbalāḥ / (213.1) Par.?
ā karṇapalitā yodhāḥ saṃgrāme jayavādinaḥ // (213.2) Par.?
atha senāvāhakādipraśaṃsā
parasparānuraktā ye yodhāḥ śārṅgadhanurdharāḥ / (214.1) Par.?
yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn // (214.2) Par.?
ekaḥ kāpuruṣādīrṇo dārayenmahatīṃ camūm / (215.1) Par.?
taddīrṇam anudīryante yodhāḥ śūratamā api // (215.2) Par.?
durnivāratayā caiva samagrāṃ mahatīṃ camūm / (216.1) Par.?
apāmiva mahāvegas trāsayet kuśalānapi // (216.2) Par.?
api bhagneṣu sainyeṣu vidruteṣu nivartate / (217.1) Par.?
pade pade'śvamedhasya labhate phalamakṣayam // (217.2) Par.?
dvāvimau puruṣau loke sūryamaṇḍalabhedinau / (218.1) Par.?
parivrāḍ yogayuktaśca raṇe cābhimukho hataḥ // (218.2) Par.?
yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / (219.1) Par.?
akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate // (219.2) Par.?
mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam / (220.1) Par.?
palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet // (220.2) Par.?
bhīruḥ palāyamāṇo'pi na hantavyo balīyasā / (221.1) Par.?
kadācicchūratāṃ yāti śaraṇe kṛtavismṛtaḥ // (221.2) Par.?
samprūjya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ / (222.1) Par.?
vyūhayitvā parān śūrān sthāpayejjayalipsayā // (222.2) Par.?
alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ / (223.1) Par.?
harṣo yodhagaṇasyāpi jayalakṣaṇam ucyate // (223.2) Par.?
anvevaṃ vāyavo yānti dakṣiṇe ca vayāṃsi ca / (224.1) Par.?
anusarve'pi piśitā yasya yānti raṇe jayaḥ // (224.2) Par.?
apūrṇaṃ caiva mantavyaṃ sampūrṇenaiva sidhyati / (225.1) Par.?
tasmāddhairyaṃ prakartavyaṃ hantavyā paravāhinī // (225.2) Par.?
jīvallakṣmī mṛte svargaḥ kīrtiśca dharaṇītale / (226.1) Par.?
tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī // (226.2) Par.?
iti śrīmatsadāśivaprokto dhanurvedaḥ samāptaḥ // (227) Par.?
Duration=0.87011003494263 secs.