UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8875
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītam svavyāpāroparūḍhaṃ vartamānam // (1.1)
Par.?
trayaṃ caitad vastu jñānasya jñeyam // (2.1)
Par.?
yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti // (3.1)
Par.?
kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate // (4.1)
Par.?
sataśca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane // (5.1)
Par.?
siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti // (6.1) Par.?
dharmī cānekadharmasvabhāvaḥ // (7.1)
Par.?
tasya cādhvabhedena dharmāḥ pratyavasthitāḥ // (8.1)
Par.?
na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca // (9.1)
Par.?
kathaṃ tarhi // (10.1)
Par.?
svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ // (11.1)
Par.?
ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti // (12.1)
Par.?
Duration=0.065958976745605 secs.