Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ / (1.1) Par.?
priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā // (1.2) Par.?
tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā / (2.1) Par.?
padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā // (2.2) Par.?
sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm / (3.1) Par.?
tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā // (3.2) Par.?
prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam / (4.1) Par.?
svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam // (4.2) Par.?
sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī / (5.1) Par.?
śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa // (5.2) Par.?
sā lumbinī nāma vanāntabhūmiṃ citradrumāṃ caitrarathābhirāmām / (6.1) Par.?
dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe // (6.2) Par.?
aryāśayāṃ tāṃ pravaṇāṃ ca dharme vijñāya kautūhalaharṣapūrṇaḥ / (7.1) Par.?
śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ // (7.2) Par.?
tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā / (8.1) Par.?
śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā // (8.2) Par.?
tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ / (9.1) Par.?
pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca // (9.2) Par.?
ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ / (10.1) Par.?
kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma // (10.2) Par.?
krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ / (11.1) Par.?
kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ // (11.2) Par.?
dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ / (12.1) Par.?
tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ // (12.2) Par.?
sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa / (13.1) Par.?
mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ // (13.2) Par.?
anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi / (14.1) Par.?
tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma // (14.2) Par.?
bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti / (15.1) Par.?
caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca // (15.2) Par.?
khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye / (16.1) Par.?
śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye // (16.2) Par.?
śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam / (17.1) Par.?
yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ // (17.2) Par.?
adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ / (18.1) Par.?
ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca // (18.2) Par.?
mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ / (19.1) Par.?
yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca // (19.2) Par.?
tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ / (20.1) Par.?
devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya // (20.2) Par.?
yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla / (21.1) Par.?
sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt // (21.2) Par.?
vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ / (22.1) Par.?
sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ // (22.2) Par.?
prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ / (23.1) Par.?
antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ // (23.2) Par.?
dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre / (24.1) Par.?
kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ // (24.2) Par.?
bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā / (25.1) Par.?
loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ // (25.2) Par.?
kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ / (26.1) Par.?
diśaḥ prasedurvimale nirabhre vihāyase dundubhayo nineduḥ // (26.2) Par.?
lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham / (27.1) Par.?
prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke // (27.2) Par.?
divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ / (28.1) Par.?
snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ // (28.2) Par.?
amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā / (29.1) Par.?
prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā // (29.2) Par.?
nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ / (30.1) Par.?
pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān // (30.2) Par.?
viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak / (31.1) Par.?
mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ // (31.2) Par.?
śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit / (32.1) Par.?
tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan // (32.2) Par.?
vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī / (33.1) Par.?
lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā // (33.2) Par.?
dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti / (34.1) Par.?
nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā // (34.2) Par.?
icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām / (35.1) Par.?
bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti // (35.2) Par.?
mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān / (36.1) Par.?
matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ // (36.2) Par.?
yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ / (37.1) Par.?
tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ // (37.2) Par.?
tasyākṣiṇī nirnimiṣe viśāle snigdhe ca dīpte vimale tathaiva / (38.1) Par.?
niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān // (38.2) Par.?
kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ / (39.1) Par.?
prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam // (39.2) Par.?
khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt / (40.1) Par.?
guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha // (40.2) Par.?
yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau / (41.1) Par.?
tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca // (41.2) Par.?
sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve / (42.1) Par.?
vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ // (42.2) Par.?
vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ / (43.1) Par.?
cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda // (43.2) Par.?
yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan / (44.1) Par.?
velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ // (44.2) Par.?
ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma / (45.1) Par.?
khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ // (45.2) Par.?
tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke / (46.1) Par.?
rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ // (46.2) Par.?
evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca / (47.1) Par.?
śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha // (47.2) Par.?
prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni / (48.1) Par.?
bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti // (48.2) Par.?
atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā / (49.1) Par.?
śākyeśvarasyālayamājagāma saddharmatarṣādasito maharṣiḥ // (49.2) Par.?
taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca / (50.1) Par.?
rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma // (50.2) Par.?
sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ / (51.1) Par.?
viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca // (51.2) Par.?
tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak / (52.1) Par.?
nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ // (52.2) Par.?
dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ / (53.1) Par.?
ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti // (53.2) Par.?
evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat / (54.1) Par.?
sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca // (54.2) Par.?
mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme / (55.1) Par.?
sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt // (55.2) Par.?
etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya / (56.1) Par.?
nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ // (56.2) Par.?
prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam / (57.1) Par.?
divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti // (57.2) Par.?
śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ / (58.1) Par.?
didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya // (58.2) Par.?
ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ / (59.1) Par.?
ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya // (59.2) Par.?
cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam / (60.1) Par.?
sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa // (60.2) Par.?
dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum / (61.1) Par.?
babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt // (61.2) Par.?
dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe / (62.1) Par.?
sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ // (62.2) Par.?
alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam / (63.1) Par.?
yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ // (63.2) Par.?
api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ / (64.1) Par.?
labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ // (64.2) Par.?
apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ / (65.1) Par.?
api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ // (65.2) Par.?
kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi / (66.1) Par.?
kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām // (66.2) Par.?
ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe / (67.1) Par.?
mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi // (67.2) Par.?
nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi / (68.1) Par.?
kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā // (68.2) Par.?
vihāya rājyaṃ viṣayeṣvanāsthas tīvraiḥ prayatnairadhigamya tattvam / (69.1) Par.?
jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ // (69.2) Par.?
duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt / (70.1) Par.?
uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena // (70.2) Par.?
prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām / (71.1) Par.?
asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ // (71.2) Par.?
duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ / (72.1) Par.?
ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ // (72.2) Par.?
vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena / (73.1) Par.?
prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte // (73.2) Par.?
tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānāmapayānahetoḥ / (74.1) Par.?
vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena // (74.2) Par.?
svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya / (75.1) Par.?
lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ // (75.2) Par.?
tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke / (76.1) Par.?
mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam // (76.2) Par.?
bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva / (77.1) Par.?
dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam // (77.2) Par.?
iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ / (78.1) Par.?
evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām // (78.2) Par.?
ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra / (79.1) Par.?
na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa // (79.2) Par.?
atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe / (80.1) Par.?
sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // (80.2) Par.?
kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca / (81.1) Par.?
bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra // (81.2) Par.?
narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni / (82.1) Par.?
kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma // (82.2) Par.?
daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ / (83.1) Par.?
akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ // (83.2) Par.?
api ca śatasahasrapūrṇasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ / (84.1) Par.?
anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ // (84.2) Par.?
bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya / (85.1) Par.?
guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe // (85.2) Par.?
dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām / (86.1) Par.?
abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ // (86.2) Par.?
puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām / (87.1) Par.?
nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ // (87.2) Par.?
bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ / (88.1) Par.?
idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta // (88.2) Par.?
iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat / (89.1) Par.?
dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau // (89.2) Par.?
iti buddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ // (90.1) Par.?
Duration=0.33735108375549 secs.