UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8942
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti / (1.1)
Par.?
sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya / (1.2)
Par.?
evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ / (1.3)
Par.?
tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti / (1.4) Par.?
atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti / (1.5)
Par.?
tad ucyate // (1.6)
Par.?
Duration=0.043607950210571 secs.