Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktas tāvat tattvādhvā // (1) Par.?
kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt // (2) Par.?
tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti // (3) Par.?
jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt // (4) Par.?
pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt // (5) Par.?
śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt // (6) Par.?
etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham // (7) Par.?
pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam // (8) Par.?
śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt // (9) Par.?
svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam // (10) Par.?
evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni // (11) Par.?
tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa // (12) Par.?
karaṇatvaṃ dvidhā śuddhaṃ kartṛtāsparśi ca iti daśa // (13) Par.?
karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam // (14) Par.?
tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ // (15) Par.?
vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ // (16) Par.?
evaṃ navatattvādy api ūhayet iti // (17) Par.?
meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam // (18) Par.?
Duration=0.033458948135376 secs.