Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ / (1.1) Par.?
pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ // (1.2) Par.?
abhigamya ca tāstasmai vismayotphullalocanāḥ / (2.1) Par.?
cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ // (2.2) Par.?
tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ / (3.1) Par.?
niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ // (3.2) Par.?
taṃ hi tā menire nāryaḥ kāmo vigrahavāniti / (4.1) Par.?
śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva // (4.2) Par.?
saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire / (5.1) Par.?
avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti // (5.2) Par.?
tasya tā vapuṣākṣiptā nigṛhītaṃ jajṛmbhire / (6.1) Par.?
anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ // (6.2) Par.?
evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam / (7.1) Par.?
na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ // (7.2) Par.?
tāstathā nu nirārambhā dṛṣṭvā praṇayaviklavāḥ / (8.1) Par.?
purohitasuto dhīmānudāyī vākyamabravīt // (8.2) Par.?
sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ / (9.1) Par.?
rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ // (9.2) Par.?
śobhayeta guṇairebhirapi tānuttarān kurūn / (10.1) Par.?
kuberasyāpi cākrīḍaṃ prāgeva vasudhāmimām // (10.2) Par.?
śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi / (11.1) Par.?
apsarobhiśca kalitān grahītuṃ vibudhānapi // (11.2) Par.?
bhāvajñānena hāvena rūpacāturyasaṃpadā / (12.1) Par.?
strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām // (12.2) Par.?
tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare / (13.1) Par.?
iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ // (13.2) Par.?
idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām / (14.1) Par.?
sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām // (14.2) Par.?
yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti / (15.1) Par.?
strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ // (15.2) Par.?
purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ / (16.1) Par.?
tāḍito 'bhūtpadā vyāso durdharṣo devatairapi // (16.2) Par.?
manthālagautamo bhikṣurjaṅghayā vāramukhyayā / (17.1) Par.?
piprīṣuśca tadarthārthaṃ vyasūnniraharatpurā // (17.2) Par.?
gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam / (18.1) Par.?
yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī // (18.2) Par.?
ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam / (19.1) Par.?
upāyairvividhaiḥ śāntā jagrāha ca jahāra ca // (19.2) Par.?
viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ / (20.1) Par.?
daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ // (20.2) Par.?
evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ / (21.1) Par.?
lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam // (21.2) Par.?
tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā / (22.1) Par.?
iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī // (22.2) Par.?
yā hi kāścidyuvatayo haranti sadṛśaṃ janam / (23.1) Par.?
nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ // (23.2) Par.?
ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ / (24.1) Par.?
samāruruhurātmānaṃ kumāragrahaṇaṃ prati // (24.2) Par.?
tā bhrūbhiḥ prekṣitair hāvair hasitair laḍitair gataiḥ / (25.1) Par.?
cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ // (25.2) Par.?
rājñastu viniyogena kumārasya ca mārdavāt / (26.1) Par.?
jahuḥ kṣipramaviśrambhaṃ madena madanena ca // (26.2) Par.?
atha nārījanavṛtaḥ kumāro vyacaradvanam / (27.1) Par.?
vāsitāyūthasahitaḥ karīva himavadvanam // (27.2) Par.?
sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ / (28.1) Par.?
ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ // (28.2) Par.?
madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ / (29.1) Par.?
kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ // (29.2) Par.?
srastāṃsakomalā lambamṛdubāhulatābalā / (30.1) Par.?
anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt // (30.2) Par.?
kācittāmrādharoṣṭhena mukhenāsavagandhinā / (31.1) Par.?
viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti // (31.2) Par.?
kācidājñāpayantīva provācārdrānulepanā / (32.1) Par.?
iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā // (32.2) Par.?
muhurmuhur madavyājasrastanīlāṃśukāparā / (33.1) Par.?
ālakṣyaraśanā reje sphuradvidyudiva kṣapā // (33.2) Par.?
kāścitkanakakāñcībhirmukharābhiritastataḥ / (34.1) Par.?
babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ // (34.2) Par.?
cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire / (35.1) Par.?
suvarṇakalaśaprakhyāndarśayantyaḥ payodharān // (35.2) Par.?
kācitpadmavanādetya sapadmā padmalocanā / (36.1) Par.?
padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī // (36.2) Par.?
madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau / (37.1) Par.?
taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ // (37.2) Par.?
śubhena vadanenānyā bhrūkārmukavikarṣiṇā / (38.1) Par.?
prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā // (38.2) Par.?
pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā / (39.1) Par.?
uccairavajahāsainaṃ samāpnotu bhavāniti // (39.2) Par.?
apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ / (40.1) Par.?
kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ // (40.2) Par.?
pratiyogārthinī kācid gṛhītvā cūtavallarīm / (41.1) Par.?
idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā // (41.2) Par.?
kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca / (42.1) Par.?
uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām // (42.2) Par.?
atha lolekṣaṇā kācijjighrantī nīlamutpalam / (43.1) Par.?
kiṃcinmadakalairvākyair nṛpātmajam abhāṣata // (43.2) Par.?
paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ / (44.1) Par.?
hemapañjararuddho vā kokilo yatra kūjati // (44.2) Par.?
aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ / (45.1) Par.?
ruvanti bhramarā yatra dahyamānā ivāgninā // (45.2) Par.?
cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ / (46.1) Par.?
śuklavāsā iva naraḥ striyā pītāṅgarāgayā // (46.2) Par.?
phullaṃ kuruvakaṃ paśya nirbhuktālaktakaprabham / (47.1) Par.?
yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ // (47.2) Par.?
bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ / (48.1) Par.?
yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ // (48.2) Par.?
dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ / (49.1) Par.?
pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva // (49.2) Par.?
dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale / (50.1) Par.?
pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati // (50.2) Par.?
mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ / (51.1) Par.?
aparaḥ kokilo 'nvakṣaṃ pratiśrutkeva kūjati // (51.2) Par.?
api nāma vihaṅgānāṃ vasantenāhṛto madaḥ / (52.1) Par.?
na tu cintayato 'cintyaṃ janasya prājñamāninaḥ // (52.2) Par.?
ityevaṃ tā yuvatayo manmathoddāmacetasaḥ / (53.1) Par.?
kumāraṃ vividhaistaistair upacakramire nayaiḥ // (53.2) Par.?
evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ / (54.1) Par.?
martavyamiti sodvego na jaharṣa na vivyathe // (54.2) Par.?
tāsāṃ tattve 'navasthānaṃ dṛṣṭvā sa puruṣottamaḥ / (55.1) Par.?
samaṃ vignena dhīreṇa cintayāmāsa cetasā // (55.2) Par.?
kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ / (56.1) Par.?
yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati // (56.2) Par.?
nūnametā na paśyanti kasyacidrogasaṃplavam / (57.1) Par.?
tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi // (57.2) Par.?
anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ / (58.1) Par.?
tataḥ svasthā nirudvignāḥ krīḍanti ca hasanti ca // (58.2) Par.?
jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ / (59.1) Par.?
svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset // (59.2) Par.?
yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca / (60.1) Par.?
svastho bhavati nodvigno yathācetāstathaiva saḥ // (60.2) Par.?
viyujyamāne hi tarau puṣpairapi phalairapi / (61.1) Par.?
patati chidyamāne vā taruranyo na śocate // (61.2) Par.?
iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham / (62.1) Par.?
udāyī nītiśāstrajñastamuvāca suhṛttayā // (62.2) Par.?
ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila / (63.1) Par.?
yasmāt tvayi vivakṣā me tayā praṇayavattayā // (63.2) Par.?
ahitātpratiṣedhaśca hite cānupravartanam / (64.1) Par.?
vyasane cāparityāgastrividhaṃ mitralakṣaṇam // (64.2) Par.?
so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukhaḥ / (65.1) Par.?
yadi tvā samupekṣeya na bhavenmitratā mayi // (65.2) Par.?
tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ / (66.1) Par.?
idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam // (66.2) Par.?
anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam / (67.1) Par.?
tadvrīḍāparihārārthamātmaratyarthameva ca // (67.2) Par.?
saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam / (68.1) Par.?
snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ // (68.2) Par.?
tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe / (69.1) Par.?
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum // (69.2) Par.?
dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param / (70.1) Par.?
dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam // (70.2) Par.?
kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ / (71.1) Par.?
viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi // (71.2) Par.?
kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ / (72.1) Par.?
gautamasya muneḥ patnīmahalyāṃ cakame purā // (72.2) Par.?
agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm / (73.1) Par.?
tasmāttatsadṛśīṃ lebhe lopāmudrāmiti śrutiḥ // (73.2) Par.?
utathyasya ca bhāryāyāṃ mamatāyāṃ mahātapaḥ / (74.1) Par.?
mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ // (74.2) Par.?
bṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ / (75.1) Par.?
budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ // (75.2) Par.?
kālīṃ caiva purā kanyāṃ jalaprabhavasaṃbhavām / (76.1) Par.?
jagāma yamunātīre jātarāgaḥ parāśaraḥ // (76.2) Par.?
mātaṅgyām akṣamālāyāṃ garhitāyāṃ riraṃsayā / (77.1) Par.?
kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ // (77.2) Par.?
yayātiścaiva rājarṣirvayasyapi vinirgate / (78.1) Par.?
viśvācyāpsarasā sārdhaṃ reme caitrarathe vane // (78.2) Par.?
strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ / (79.1) Par.?
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham // (79.2) Par.?
karālajanakaścaiva hṛtvā brāhmaṇakanyakām / (80.1) Par.?
avāpa bhraṃśamapyevaṃ na tu seje na manmatham // (80.2) Par.?
evamādyā mahātmāno viṣayān garhitānapi / (81.1) Par.?
ratihetorbubhujire prāgeva guṇasaṃhitān // (81.2) Par.?
tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā / (82.1) Par.?
viṣayānavajānāsi yatra saktamidaṃ jagat // (82.2) Par.?
iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam / (83.1) Par.?
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata // (83.2) Par.?
upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi / (84.1) Par.?
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase // (84.2) Par.?
nāvajānāmi viṣayān jāne lokaṃ tadātmakam / (85.1) Par.?
anityaṃ tu jaganmatvā nātra me ramate manaḥ // (85.2) Par.?
jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam / (86.1) Par.?
mamāpi hi manojñeṣu viṣayeṣu ratirbhavet // (86.2) Par.?
nityaṃ yadapi hi strīṇāmetadeva vapurbhavet / (87.1) Par.?
doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ // (87.2) Par.?
yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati / (88.1) Par.?
ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet // (88.2) Par.?
mṛtyuvyādhijarādharmā mṛtyuvyādhijarātmabhiḥ / (89.1) Par.?
ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ // (89.2) Par.?
yadapyāttha mahātmānaste 'pi kāmātmakā iti / (90.1) Par.?
saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ // (90.2) Par.?
māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ / (91.1) Par.?
viṣayeṣu prasaktirvā yuktirvā nātmavattayā // (91.2) Par.?
yadapyātthānṛtenāpi strījane vartyatāmiti / (92.1) Par.?
anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana // (92.2) Par.?
na cānuvartanaṃ tanme rucitaṃ yatra nārjavam / (93.1) Par.?
sarvabhāvena saṃparko yadi nāsti dhigastu tat // (93.2) Par.?
adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ / (94.1) Par.?
kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ // (94.2) Par.?
vañcayanti ca yadyevaṃ jātarāgāḥ parasparam / (95.1) Par.?
nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ // (95.2) Par.?
tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam / (96.1) Par.?
na māṃ kāmeṣvanāryeṣu pratārayitum arhasi // (96.2) Par.?
aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ / (97.1) Par.?
bhaye 'titīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ // (97.2) Par.?
ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan / (98.1) Par.?
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat // (98.2) Par.?
asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate / (99.1) Par.?
ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi // (99.2) Par.?
atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām / (100.1) Par.?
janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ // (100.2) Par.?
tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ / (101.1) Par.?
sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ // (101.2) Par.?
tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ / (102.1) Par.?
anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ // (102.2) Par.?
tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva / (103.1) Par.?
atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ // (103.2) Par.?
iti buddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ // (104.1) Par.?
Duration=0.45956611633301 secs.