UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Yoga
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7145
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ // (1.1)
Par.?
tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ // (2.1)
Par.?
darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam // (3.1)
Par.?
darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam // (4.1)
Par.?
nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti // (5.1)
Par.?
darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam // (6.1)
Par.?
kiṃ cedam adarśanaṃ nāma // (7.1)
Par.?
kiṃ guṇānām adhikāraḥ // (8.1)
Par.?
āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ // (9.1) Par.?
kim arthavattā guṇānām // (10.1)
Par.?
athāvidyā svacittena saha niruddhā svacittasyotpattibījam // (11.1)
Par.?
kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ // (12.1)
Par.?
yatredam uktam // (13.1)
Par.?
pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt // (14.1)
Par.?
ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā // (15.1)
Par.?
kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ // (16.1)
Par.?
darśanaśaktir evādarśanam ityeke // (17.1)
Par.?
pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ // (18.1)
Par.?
sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti // (19.1)
Par.?
ubhayasyāpyadarśanaṃ dharma ityeke // (20.1)
Par.?
tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate // (21.1)
Par.?
darśanajñānam evādarśanam iti kecid abhidadhati // (22.1)
Par.?
ityete śāstragatā vikalpāḥ // (23.1)
Par.?
tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam // (24.1)
Par.?
yas tu pratyakcetanasya svabuddhisaṃyogaḥ // (25.1)
Par.?
Duration=0.1024329662323 secs.