Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ / (1.1) Par.?
na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ // (1.2) Par.?
atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ / (2.1) Par.?
vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe // (2.2) Par.?
navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam / (3.1) Par.?
abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ // (3.2) Par.?
sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca / (4.1) Par.?
salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām // (4.2) Par.?
halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām / (5.1) Par.?
samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca // (5.2) Par.?
kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān / (6.1) Par.?
vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra // (6.2) Par.?
avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ / (7.1) Par.?
jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ // (7.2) Par.?
manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya / (8.1) Par.?
abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ // (8.2) Par.?
niṣasāda sa yatra śaucavatyāṃ bhuvi vaidūryanikāśaśādvalāyām / (9.1) Par.?
jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe // (9.2) Par.?
samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ / (10.1) Par.?
savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram // (10.2) Par.?
adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim / (11.1) Par.?
idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak // (11.2) Par.?
kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā / (12.1) Par.?
jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ // (12.2) Par.?
iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam / (13.1) Par.?
na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me // (13.2) Par.?
iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān / (14.1) Par.?
balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena // (14.2) Par.?
na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre / (15.1) Par.?
na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene // (15.2) Par.?
iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā / (16.1) Par.?
puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveṣaḥ // (16.2) Par.?
naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai / (17.1) Par.?
narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ // (17.2) Par.?
jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat / (18.1) Par.?
svajane 'nyajane ca tulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ // (18.2) Par.?
nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā / (19.1) Par.?
vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhaikṣaḥ // (19.2) Par.?
iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta / (20.1) Par.?
sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ // (20.2) Par.?
gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca / (21.1) Par.?
upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra // (21.2) Par.?
tata indrasamo jitendriyāśvaḥ pravivikṣuḥ puramaśvamāruroha / (22.1) Par.?
parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje // (22.2) Par.?
sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya / (23.1) Par.?
praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ // (23.2) Par.?
sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ / (24.1) Par.?
iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda // (24.2) Par.?
atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe / (25.1) Par.?
śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra // (25.2) Par.?
atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ / (26.1) Par.?
kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede // (26.2) Par.?
mṛgarājagatistato 'bhyagacchannṛpatiṃ mantrigaṇairupāsyamānam / (27.1) Par.?
samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ // (27.2) Par.?
praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām / (28.1) Par.?
parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ // (28.2) Par.?
iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla / (29.1) Par.?
kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ // (29.2) Par.?
pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya / (30.1) Par.?
vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām // (30.2) Par.?
viṣayeṣu kutūhalendriyasya vratakhedeṣvasamarthaniścayasya / (31.1) Par.?
taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke // (31.2) Par.?
mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte / (32.1) Par.?
sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ // (32.2) Par.?
tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme / (33.1) Par.?
puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ // (33.2) Par.?
iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe / (34.1) Par.?
yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye // (34.2) Par.?
na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ / (35.1) Par.?
na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ // (35.2) Par.?
iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ / (36.1) Par.?
tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca // (36.2) Par.?
atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ / (37.1) Par.?
śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum // (37.2) Par.?
jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ / (38.1) Par.?
avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ // (38.2) Par.?
iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ / (39.1) Par.?
abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān // (39.2) Par.?
sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam / (40.1) Par.?
guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan // (40.2) Par.?
calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ / (41.1) Par.?
vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ // (41.2) Par.?
sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām / (42.1) Par.?
śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra // (42.2) Par.?
vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ / (43.1) Par.?
timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha // (43.2) Par.?
kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham / (44.1) Par.?
adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve // (44.2) Par.?
tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam / (45.1) Par.?
himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ // (45.2) Par.?
paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam / (46.1) Par.?
paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme // (46.2) Par.?
atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā / (47.1) Par.?
yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ // (47.2) Par.?
abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam / (48.1) Par.?
dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām // (48.2) Par.?
vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā / (49.1) Par.?
ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva // (49.2) Par.?
navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām / (50.1) Par.?
svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva // (50.2) Par.?
navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ / (51.1) Par.?
avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ // (51.2) Par.?
avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ / (52.1) Par.?
virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva // (52.2) Par.?
maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ / (53.1) Par.?
śatapattram ivārdhavakranāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe // (53.2) Par.?
aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ / (54.1) Par.?
upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ // (54.2) Par.?
mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā / (55.1) Par.?
vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena // (55.2) Par.?
paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā / (56.1) Par.?
savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye // (56.2) Par.?
aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ / (57.1) Par.?
pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ // (57.2) Par.?
śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā / (58.1) Par.?
aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva // (58.2) Par.?
aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ / (59.1) Par.?
viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca // (59.2) Par.?
vyapaviddhavibhūṣaṇasrajo 'nyā visṛtāgranthanavāsaso visaṃjñāḥ / (60.1) Par.?
animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ // (60.2) Par.?
vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā / (61.1) Par.?
aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa // (61.2) Par.?
iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ / (62.1) Par.?
sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya // (62.2) Par.?
samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ / (63.1) Par.?
guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva // (63.2) Par.?
aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ / (64.1) Par.?
vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti // (64.2) Par.?
vimṛśedyadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāramīdṛśaṃ ca / (65.1) Par.?
dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti // (65.2) Par.?
iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva / (66.1) Par.?
avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva // (66.2) Par.?
atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ / (67.1) Par.?
avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma // (67.2) Par.?
turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca / (68.1) Par.?
hayamānaya kanthakaṃ tvarāvānamṛtaṃ prāptumito 'dya me yiyāsā // (68.2) Par.?
hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ / (69.1) Par.?
vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ // (69.2) Par.?
hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ / (70.1) Par.?
vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ // (70.2) Par.?
pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya / (71.1) Par.?
manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra // (71.2) Par.?
atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham / (72.1) Par.?
balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre // (72.2) Par.?
pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam / (73.1) Par.?
vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam // (73.2) Par.?
upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa / (74.1) Par.?
madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ // (74.2) Par.?
bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena / (75.1) Par.?
ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva // (75.2) Par.?
sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā / (76.1) Par.?
puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā // (76.2) Par.?
iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā / (77.1) Par.?
avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ // (77.2) Par.?
tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya / (78.1) Par.?
turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca // (78.2) Par.?
iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ / (79.1) Par.?
sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha // (79.2) Par.?
atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ / (80.1) Par.?
vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma // (80.2) Par.?
kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya / (81.1) Par.?
avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ // (81.2) Par.?
guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante / (82.1) Par.?
vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ // (82.2) Par.?
pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm / (83.1) Par.?
kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma // (83.2) Par.?
atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam / (84.1) Par.?
jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā // (84.2) Par.?
iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ / (85.1) Par.?
pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai // (85.2) Par.?
hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā / (86.1) Par.?
akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ // (86.2) Par.?
harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ / (87.1) Par.?
aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni // (87.2) Par.?
iti buddhacarite mahākāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ // (88.1) Par.?
Duration=0.3114960193634 secs.