Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam // (1) Par.?
pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ // (2) Par.?
teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti // (3) Par.?
tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe // (4) Par.?
hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ // (5) Par.?
mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham // (6) Par.?
anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ // (7.1) Par.?
ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati // (8) Par.?
dehanyāsānantaram arghapātre ayam eva nyāsaḥ // (9) Par.?
iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt // (10) Par.?
evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati // (11) Par.?
evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet // (12) Par.?
tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet // (13) Par.?
tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet // (14) Par.?
agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ // (15.1) Par.?
tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet // (16) Par.?
tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet // (17) Par.?
tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati // (18) Par.?
tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam // (19) Par.?
tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ // (20.1) Par.?
ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram // (21) Par.?
yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam // (22.1) Par.?
evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt // (23.1) Par.?
evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ // (24) Par.?
evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ // (25) Par.?
tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ // (26) Par.?
tatra ca pañca avasthā jāgradādyāḥ ṣaṣṭhī ca anuttarā nāma svabhāvadaśā anusaṃdheyā // (27) Par.?
iti ṣoḍhā nyāso bhavati // (28) Par.?
tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam // (29) Par.?
yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti // (30) Par.?
tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi // (31) Par.?
evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet // (32) Par.?
tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti // (33) Par.?
tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet // (34) Par.?
dvādaśāntam idaṃ prāgraṃ viśūlaṃ mūlataḥ smaran // (35) Par.?
devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // (36) Par.?
mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā // (37) Par.?
khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt // (38) Par.?
evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā // (39) Par.?
satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt // (40) Par.?
atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt // (41) Par.?
nityanaimittikayos tu sthaṇḍilādyarcanahavane eva // (42) Par.?
tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam // (43) Par.?
upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti // (44) Par.?
tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet // (45) Par.?
tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ // (46) Par.?
tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt // (47) Par.?
dvitīyakalaśe vighnaśamanāya astraṃ yajet // (48.1) Par.?
tataḥ svasvadikṣu lokapālān sāstrān pūjayet // (49.1) Par.?
tataḥ śiṣyasya prāk dīkṣitasya haste astrakalaśaṃ dadyāt // (50) Par.?
svayaṃ ca guruḥ kumbham ādadīta // (51) Par.?
tataḥ śiṣyaṃ gṛhaparyanteṣu vighnaśamanāya dhārāṃ pātayantaṃ sakumbho 'nugacchet imaṃ mantraṃ paṭhan bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // (52) Par.?
sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā // (53) Par.?
tryakṣare nāmni bho ity ekam eva // (54) Par.?
tata aiśānyāṃ diśi kumbhaṃ sthāpayet // (55) Par.?
vikiropari astrakalaśam // (56) Par.?
tata ubhayapūjanam // (57) Par.?
tataḥ sthaṇḍilamadhye parameśapūjanam // (58) Par.?
tataḥ agnikuṇḍaṃ parameśvaraśaktirūpatayā bhāvayitvā tatra agniṃ prajvālya hṛdayāntarbodhāgninā saha ekīkṛtya mantraparāmarśasāhityena jvalantaṃ śivāgniṃ bhāvayitvā tatra nyasya abhyarcya mantrān tarpayet ājyena tilaiś ca // (59) Par.?
arghapātreṇa ca prokṣaṇam eva tilājyādīnāṃ saṃskāraḥ // (60) Par.?
sruksruvayoś ca parameśābhedadṛṣṭir eva hi saṃskāraḥ // (61) Par.?
tato yathāśakti hutvā sruksruvau ūrdhvādhomukhatayā śaktiśivarūpau parasparonmukhau vidhāya samapādotthito dvādaśāntagaganoditaśivapūrṇacandraniḥsṛtapatatparāmṛtadhārābhāvanāṃ kurvan vauṣaḍantaṃ mantram uccārayan ca ājyakṣayāntaṃ tiṣṭhet iti pūrṇāhutiḥ mantracakrasaṃtarpaṇī // (62) Par.?
tataś caruṃ prokṣitam ānīya sthaṇḍilakalaśakumbhavahniṣu bhāgaṃ bhāgaṃ nivedya ekabhāgam avaśeṣya śiṣyāya bhāgaṃ dadyāt // (63) Par.?
tato dantakāṣṭham // (64) Par.?
tatpāto 'gniyamanirṛtidikṣu adhaś ca na śubha iti // (65) Par.?
tatra homo 'stramantreṇa kāryaḥ // (66) Par.?
tato vikṣepaparihāreṇa bhāvimantradarśanayogyatāyai baddhanetraṃ śiṣyaṃ praveśya jānusthitaṃ taṃ kṛtvā puṣpāñjaliṃ kṣepayet // (67) Par.?
tataḥ sahasā apāsitanetrabandho 'sau śaktipātānugṛhītakaraṇatvāt saṃnihitamantraṃ tatsthānaṃ sākṣātkāreṇa paśyan tanmayo bhavati anugṛhītakaraṇānāṃ mantrasaṃnidhiḥ pratyakṣaḥ yatas trasyatām iva bhūtānām // (68.1) Par.?
tataḥ svadakṣiṇahaste dīpyatayā devatācakraṃ pūjayitvā taṃ hastaṃ mūrdhahṛnnābhiṣu śiṣyasya pāśān dahantaṃ nikṣipet // (69) Par.?
tato vāme somyatayā pūjayitvā śuddhatattvāpyāyinaṃ tataḥ praṇāmaṃ kuryāt // (70) Par.?
tato bhūtadevatādigbaliṃ madyamāṃsajalādipūrṇaṃ bahir dadyāt ācāmeta // (71) Par.?
tataḥ svayaṃ carubhojanaṃ kṛtvā śiṣyātmanā saha aikyam āpannaḥ prabuddhavṛttiḥ tiṣṭhet // (72) Par.?
svapan api prabhāte śiṣyaḥ cet aśubhaṃ svapnaṃ vadet tat asmai na vyākuryāt // (73) Par.?
śaṅkātaṅkau hi tathāsya syātām kevalam astreṇa tanniṣkṛtiṃ kuryāt // (74) Par.?
tatas tathaiva parameśvaraṃ pūjayitvā tadagre śiṣyasya prāṇakrameṇa praviśya hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu ṣaṭsu kāraṇaṣaṭkasparśaṃ kurvan pratyekam aṣṭau saṃskārān cintayan kaṃcit kālaṃ śiṣyaprāṇaṃ tatraiva viśramayya punar avarohet // (75) Par.?
ity evāpāditāṣṭācatvāriṃśatsaṃskāroparikṛtarudrāṃśāpattiḥ samayībhavati // (76) Par.?
tataḥ asmai pūjyaṃ mantraṃ puṣpādyaiḥ saha arpayet // (77) Par.?
tataḥ samayān asmai nirūpayet // (78) Par.?
gurau sarvātmanā bhaktiḥ tathā śāstre deve tatpratidvaṃdvini parāṅmukhatā guruvat guruputrādeḥ vidyāsambandhakṛtasya tatpūrvadīkṣitādeḥ saṃdarśanam yaunasambandhasya tadārādhanārtham na tu svata iti mantavyam // (79) Par.?
striyo vandhyāyās tajjugupsāhetuṃ na kuryāt // (80) Par.?
devatānāma gurunāma tathā mantraṃ pūjākālāt ṛte na uccārayet // (81) Par.?
gurūpabhuktaṃ śayyādi na bhuñjīta // (82) Par.?
yat kiṃcit laukikaṃ krīḍādi tat gurusaṃnidhau na kuryāt // (83) Par.?
tadvyatirekeṇa na anyatra utkarṣabuddhiṃ kuryāt // (84) Par.?
sarvatra śrāddhādau gurum eva pūjayet // (85) Par.?
sarveṣu ca naimittikeṣu śākinītyādiśabdān na vadet // (86) Par.?
parvadināni pūjayet // (87) Par.?
vaiṣṇavādyair adhodṛṣṭibhiḥ saha saṃgatiṃ na kuryāt // (88) Par.?
etacchāsanasthān pūrvajātibuddhyā na paśyet // (89) Par.?
guruvarge gṛhāgate yathāśakti yāgaṃ kuryāt // (90) Par.?
adhomārgasthitaṃ kaṃcit vaiṣṇavādyaṃ tacchāstrakulāt gurūkṛtyāpi tyajet // (91) Par.?
tadāpi na utkarṣabuddhyā paśyet // (92) Par.?
liṅgibhiḥ saha samācāramelanaṃ na kuryāt tān kevalaṃ yathāśakti pūjayet // (93) Par.?
śaṅkās tyajet // (94.1) Par.?
cakre sthitaś caramāgryādivibhāgaṃ janmakṛtaṃ na saṃkalpayet // (95) Par.?
śarīrāt ṛte na anyat āyatanatīrthādikaṃ bahumānena paśyet // (96) Par.?
mantrahṛdayam anavarataṃ smaret ity evaṃ śiṣyaḥ śrutvā praṇamya abhyupagamya guruṃ dhanadāraśarīraparyantayā dakṣiṇayā paritoṣya pūrvadīkṣitāṃś ca dīnānāthādikān tarpayet // (97) Par.?
bhāvividhinā ca mūrticakraṃ tarpayet // (98) Par.?
itthaṃ samayībhavati // (99) Par.?
mantrābhyāse nityapūjāyāṃ śravaṇe 'dhyayane adhikārī naimittike tu sarvatra gurum eva abhyarthayet // (100) Par.?
iti sāmayiko vidhiḥ // (101.1) Par.?
Duration=0.1467649936676 secs.