Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa / (1.1) Par.?
viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat // (1.2) Par.?
tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau / (2.1) Par.?
rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva // (2.2) Par.?
tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam / (3.1) Par.?
kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam // (3.2) Par.?
śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ / (4.1) Par.?
imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca // (4.2) Par.?
tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ / (5.1) Par.?
ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu // (5.2) Par.?
tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ / (6.1) Par.?
dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ // (6.2) Par.?
tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ / (7.1) Par.?
khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ // (7.2) Par.?
yāntau tatastau mṛjayā vihīnamapaśyatāṃ taṃ vapuṣojjvalantam / (8.1) Par.?
upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam // (8.2) Par.?
yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham / (9.1) Par.?
yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ // (9.2) Par.?
tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram / (10.1) Par.?
pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ // (10.2) Par.?
kṛtābhyanujñāvabhitastatastau niṣedatuḥ śākyakuladhvajasya / (11.1) Par.?
virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ // (11.2) Par.?
taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe / (12.1) Par.?
yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam // (12.2) Par.?
tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam / (13.1) Par.?
kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha // (13.2) Par.?
jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham / (14.1) Par.?
ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye // (14.2) Par.?
tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām / (15.1) Par.?
ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti // (15.2) Par.?
meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām / (16.1) Par.?
tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ // (16.2) Par.?
tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe / (17.1) Par.?
aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ // (17.2) Par.?
na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām / (18.1) Par.?
buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam // (18.2) Par.?
maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ / (19.1) Par.?
lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ // (19.2) Par.?
dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam / (20.1) Par.?
videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ // (20.2) Par.?
etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān / (21.1) Par.?
ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca // (21.2) Par.?
icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva / (22.1) Par.?
dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum // (22.2) Par.?
ityabravīdbhūmipatirbhavantaṃ vākyena bāṣpagrathitākṣareṇa / (23.1) Par.?
śrutvā bhavānarhati tatpriyārthaṃ snehena tatsneham anuprayātum // (23.2) Par.?
śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ / (24.1) Par.?
tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ // (24.2) Par.?
bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa / (25.1) Par.?
śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam // (25.2) Par.?
saṃvardhayitrīṃ samavehi devīmagastyajuṣṭāṃ diśam aprayātām / (26.1) Par.?
pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm // (26.2) Par.?
haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum / (27.1) Par.?
ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena // (27.2) Par.?
ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam / (28.1) Par.?
taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram // (28.2) Par.?
śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena / (29.1) Par.?
tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam // (29.2) Par.?
sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya / (30.1) Par.?
dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca // (30.2) Par.?
avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya / (31.1) Par.?
jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi // (31.2) Par.?
draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ / (32.1) Par.?
yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi // (32.2) Par.?
maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me / (33.1) Par.?
yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge // (33.2) Par.?
evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram / (34.1) Par.?
saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ // (34.2) Par.?
yathādhvagānamiha saṃgatānāṃ kāle viyogo niyataḥ prajānām / (35.1) Par.?
prājño janaḥ ko nu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ // (35.2) Par.?
ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti / (36.1) Par.?
gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ // (36.2) Par.?
yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ / (37.1) Par.?
kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat // (37.2) Par.?
bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ / (38.1) Par.?
kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ // (38.2) Par.?
rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca / (39.1) Par.?
pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya // (39.2) Par.?
kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa / (40.1) Par.?
sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā // (40.2) Par.?
jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam / (41.1) Par.?
grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca // (41.2) Par.?
itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ / (42.1) Par.?
vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ // (42.2) Par.?
varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya / (43.1) Par.?
sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ // (43.2) Par.?
ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum / (44.1) Par.?
bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum // (44.2) Par.?
jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ / (45.1) Par.?
kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta // (45.2) Par.?
lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta / (46.1) Par.?
lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta // (46.2) Par.?
yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva / (47.1) Par.?
gārhasthyamutsṛjya sa dṛṣṭadoṣo mohena bhūyo 'bhilaṣedgrahītum // (47.2) Par.?
yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti / (48.1) Par.?
śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ // (48.2) Par.?
śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca / (49.1) Par.?
śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ // (49.2) Par.?
tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ / (50.1) Par.?
rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ // (50.2) Par.?
teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena / (51.1) Par.?
chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi // (51.2) Par.?
ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca / (52.1) Par.?
śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca // (52.2) Par.?
yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ / (53.1) Par.?
śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ // (53.2) Par.?
nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā / (54.1) Par.?
hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi // (54.2) Par.?
punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ / (55.1) Par.?
evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ // (55.2) Par.?
bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau / (56.1) Par.?
atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ // (56.2) Par.?
astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti / (57.1) Par.?
agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti // (57.2) Par.?
kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca / (58.1) Par.?
svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ // (58.2) Par.?
yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva / (59.1) Par.?
saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ // (59.2) Par.?
adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam / (60.1) Par.?
bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti // (60.2) Par.?
yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ / (61.1) Par.?
yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ // (61.2) Par.?
kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā / (62.1) Par.?
svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ // (62.2) Par.?
sargaṃ vadantīśvaratastathānye tatra prayatne puruṣasya ko 'rthaḥ / (63.1) Par.?
ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva // (63.2) Par.?
kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca / (64.1) Par.?
prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti // (64.2) Par.?
naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām / (65.1) Par.?
utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ // (65.2) Par.?
ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ / (66.1) Par.?
prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti // (66.2) Par.?
tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam / (67.1) Par.?
evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya // (67.2) Par.?
yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum / (68.1) Par.?
tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ // (68.2) Par.?
tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ / (69.1) Par.?
tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ // (69.2) Par.?
tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa / (70.1) Par.?
brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ // (70.2) Par.?
evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ / (71.1) Par.?
tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva // (71.2) Par.?
tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ / (72.1) Par.?
anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ // (72.2) Par.?
ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ / (73.1) Par.?
avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam // (73.2) Par.?
na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam / (74.1) Par.?
budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ // (74.2) Par.?
adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ / (75.1) Par.?
vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ // (75.2) Par.?
imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti / (76.1) Par.?
prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati // (76.2) Par.?
gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam / (77.1) Par.?
na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ // (77.2) Par.?
tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet / (78.1) Par.?
adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ // (78.2) Par.?
ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam / (79.1) Par.?
iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau // (79.2) Par.?
tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam / (80.1) Par.?
viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ // (80.2) Par.?
tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca / (81.1) Par.?
durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum // (81.2) Par.?
tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya / (82.1) Par.?
rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit // (82.2) Par.?
iti buddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ // (83.1) Par.?
Duration=0.26509189605713 secs.