Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham / (1.1) Par.?
svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda // (1.2) Par.?
nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle / (2.1) Par.?
yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ // (2.2) Par.?
asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu / (3.1) Par.?
pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti // (3.2) Par.?
ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ / (4.1) Par.?
mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt // (4.2) Par.?
evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti / (5.1) Par.?
avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam // (5.2) Par.?
suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste / (6.1) Par.?
atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra // (6.2) Par.?
ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ / (7.1) Par.?
bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn // (7.2) Par.?
nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ / (8.1) Par.?
na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva // (8.2) Par.?
kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke / (9.1) Par.?
āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ // (9.2) Par.?
kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke / (10.1) Par.?
kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ // (10.2) Par.?
jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ / (11.1) Par.?
tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham // (11.2) Par.?
samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya / (12.1) Par.?
lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya // (12.2) Par.?
devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā / (13.1) Par.?
śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ // (13.2) Par.?
bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe / (14.1) Par.?
darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta // (14.2) Par.?
aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām / (15.1) Par.?
lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ // (15.2) Par.?
balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ / (16.1) Par.?
svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu // (16.2) Par.?
cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ / (17.1) Par.?
yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn // (17.2) Par.?
ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt / (18.1) Par.?
cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām // (18.2) Par.?
āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva / (19.1) Par.?
sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta // (19.2) Par.?
sat
ab.p.m.
∞ ca
indecl.
garhā
ac.s.f.
niyatam
indecl.
ca
indecl.
pāpa
ac.s.n.
ka
n.s.m.
kāma
comp.
∞ saṃjñā
ac.s.n.
viṣa
ac.s.n.
∞ ādā
3. sg., Pre. opt.
root
kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham / (20.1) Par.?
svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ // (20.2) Par.?
jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti / (21.1) Par.?
madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti // (21.2) Par.?
yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ / (22.1) Par.?
teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta // (22.2) Par.?
anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham / (23.1) Par.?
loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (23.2) Par.?
anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma / (24.1) Par.?
kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (24.2) Par.?
asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ / (25.1) Par.?
jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (25.2) Par.?
ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham / (26.1) Par.?
teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt // (26.2) Par.?
yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ / (27.1) Par.?
hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt // (27.2) Par.?
girau vane cāpsu ca sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ / (28.1) Par.?
teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt // (28.2) Par.?
tīvraiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti / (29.1) Par.?
svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (29.2) Par.?
yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā / (30.1) Par.?
aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (30.2) Par.?
vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca / (31.1) Par.?
sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (31.2) Par.?
sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau / (32.1) Par.?
sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (32.2) Par.?
yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti / (33.1) Par.?
sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // (33.2) Par.?
kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi / (34.1) Par.?
kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ // (34.2) Par.?
gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti / (35.1) Par.?
matsyo giratyāyasamāmiṣārthī tasmādanarthaṃ viṣayāḥ phalanti // (35.2) Par.?
kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ / (36.1) Par.?
vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // (36.2) Par.?
iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva / (37.1) Par.?
vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ // (37.2) Par.?
nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya / (38.1) Par.?
tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya // (38.2) Par.?
duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ / (39.1) Par.?
aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ // (39.2) Par.?
yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet / (40.1) Par.?
duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām // (40.2) Par.?
kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā / (41.1) Par.?
ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti // (41.2) Par.?
gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyasukhāya gharme / (42.1) Par.?
candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte // (42.2) Par.?
dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke / (43.1) Par.?
ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām // (43.2) Par.?
dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam / (44.1) Par.?
nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ // (44.2) Par.?
ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ / (45.1) Par.?
āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti // (45.2) Par.?
rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ / (46.1) Par.?
athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ // (46.2) Par.?
yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva / (47.1) Par.?
tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ // (47.2) Par.?
rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā / (48.1) Par.?
śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya // (48.2) Par.?
tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti / (49.1) Par.?
tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ // (49.2) Par.?
tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ / (50.1) Par.?
smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti // (50.2) Par.?
na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ / (51.1) Par.?
kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste // (51.2) Par.?
yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum / (52.1) Par.?
dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta // (52.2) Par.?
andhāya yaśca spṛhayed anandho baddhāya mukto vidhanāya cāḍhyaḥ / (53.1) Par.?
unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya // (53.2) Par.?
bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ / (54.1) Par.?
ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni // (54.2) Par.?
lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ / (55.1) Par.?
prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca // (55.2) Par.?
evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva / (56.1) Par.?
mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva // (56.2) Par.?
ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ / (57.1) Par.?
neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu // (57.2) Par.?
trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām / (58.1) Par.?
anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ // (58.2) Par.?
pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ / (59.1) Par.?
tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā // (59.2) Par.?
yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti / (60.1) Par.?
aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam // (60.2) Par.?
svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati / (61.1) Par.?
vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā // (61.2) Par.?
jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ / (62.1) Par.?
prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ // (62.2) Par.?
ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati / (63.1) Par.?
yathā bhaveddharmavataḥ kṛtātmanaḥ pravṛttiriṣṭā vinivṛttireva vā // (63.2) Par.?
yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti / (64.1) Par.?
namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate // (64.2) Par.?
paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ / (65.1) Par.?
kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam // (65.2) Par.?
bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā / (66.1) Par.?
tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam // (66.2) Par.?
ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham / (67.1) Par.?
tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate // (67.2) Par.?
na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ / (68.1) Par.?
latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ // (68.2) Par.?
ihāgataścāhamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ / (69.1) Par.?
prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram // (69.2) Par.?
avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava / (70.1) Par.?
avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ // (70.2) Par.?
himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum / (71.1) Par.?
himāriśatrukṣayaśatrughātane tathāntare yāhi vimokṣayanmanaḥ // (71.2) Par.?
nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ / (72.1) Par.?
avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ // (72.2) Par.?
sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau / (73.1) Par.?
parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam // (73.2) Par.?
iti buddhacarite mahākāvye kāmavigarhaṇo nāmaikādaśaḥ sargaḥ // (74.1) Par.?
Duration=0.26589894294739 secs.