Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam // (1.1) Par.?
nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti // (2.1) Par.?
dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti // (3.1) Par.?
abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti // (4.1) Par.?
liṅgaṃ punaḥ saṃyogi samavāyyekārthasamavāyi virodhi ceti // (5.1) Par.?
yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti // (6.1) Par.?
lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti // (7.1) Par.?
sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi // (8.1) Par.?
parigrahāt svena vā svāmī svāminā vā svaṃ smaryate // (9.1) Par.?
āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati // (10.1) Par.?
āśritāt tadadhīnena grāmaṇyam iti // (11.1) Par.?
sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti // (12.1) Par.?
ānantaryād iti karaṇīyeṣvartheṣu // (13.1) Par.?
viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati // (14.1) Par.?
ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ // (15.1) Par.?
virodhād vijigīṣamāṇayor anyataradarśanād anyataraḥ smaryate // (16.1) Par.?
atiśayād yenātiśaya utpāditaḥ // (17.1) Par.?
prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati // (18.1) Par.?
vyavadhānāt kośādibhir asiprabhṛtīni smaryante // (19.1) Par.?
sukhaduḥkhābhyāṃ taddhetuḥ smaryate // (20.1) Par.?
icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati // (21.1) Par.?
bhayād yato bibheti // (22.1) Par.?
arthitvād yenārthī bhojanenācchādanena vā // (23.1) Par.?
kriyayā rathena rathakāraṃ smarati // (24.1) Par.?
rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati // (25.1) Par.?
dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti // (26.1) Par.?
adharmāt prāganubhūtaduḥkhasādhanaṃ smarati // (27.1) Par.?
na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti // (28.1) Par.?
nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti // (29.1) Par.?
anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti // (30.1) Par.?
utpannāpavargiṇīti pakṣaḥ parigṛhyate // (31.1) Par.?
kasmāt // (32.1) Par.?
Duration=0.10536098480225 secs.