Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śamavihārasya munerikṣvākucandramāḥ / (1.1) Par.?
arāḍasyāśramaṃ bheje vapuṣā pūrayanniva // (1.2) Par.?
sa kālāmasagotreṇa tenālokyaiva dūrataḥ / (2.1) Par.?
uccaiḥ svāgatamityuktaḥ samīpamupajagmivān // (2.2) Par.?
tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam / (3.1) Par.?
dāravyor medhyayor vṛṣyoḥ śucau deśe niṣedatuḥ // (3.2) Par.?
tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ / (4.1) Par.?
bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva // (4.2) Par.?
viditaṃ me yathā saumya niṣkrānto bhavanādasi / (5.1) Par.?
chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ // (5.2) Par.?
sarvathā dhṛtimaccaiva prājñaṃ caiva manastava / (6.1) Par.?
yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva // (6.2) Par.?
nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam / (7.1) Par.?
apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam // (7.2) Par.?
idaṃ me matamāścaryaṃ nave vayasi yadbhavān / (8.1) Par.?
abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare // (8.2) Par.?
tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān / (9.1) Par.?
jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara // (9.2) Par.?
śiṣye yadyapi vijñāte śāstraṃ kālena varṇyate / (10.1) Par.?
gāmbhīryādvyavasāyācca na parīkṣyo bhavānmama // (10.2) Par.?
iti vākyamarāḍasya vijñāya sa nararṣabhaḥ / (11.1) Par.?
babhūva paramaprītaḥ provācottarameva ca // (11.2) Par.?
viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param / (12.1) Par.?
akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati // (12.2) Par.?
didṛkṣuriva hi jyotiryiyāsuriva daiśikam / (13.1) Par.?
tvaddarśanamahaṃ manye titīrṣuriva ca plavam // (13.2) Par.?
tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase / (14.1) Par.?
jarāmaraṇarogebhyo yathāyaṃ parimucyate // (14.2) Par.?
ityarāḍaḥ kumārasya māhātmyādeva coditaḥ / (15.1) Par.?
saṃkṣiptaṃ kathayāṃcakre svasya śāstrasya niścayam // (15.2) Par.?
śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara / (16.1) Par.?
yathā bhavati saṃsāro yathā caiva nivartate // (16.2) Par.?
prakṛtiśca vikāraśca janma mṛtyurjaraiva ca / (17.1) Par.?
tat tāvat sattvam ityuktaṃ sthirasattva parehi tat // (17.2) Par.?
tatra tu prakṛtiṃ nāma viddhi prakṛtikovida / (18.1) Par.?
pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca // (18.2) Par.?
vikāra iti budhyasva viṣayānindriyāṇi ca / (19.1) Par.?
pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ // (19.2) Par.?
asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca / (20.1) Par.?
kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ // (20.2) Par.?
saśiṣyaḥ kapilaśceha pratibuddha iti smṛtiḥ / (21.1) Par.?
saputro 'pratibuddhastu prajāpatirihocyate // (21.2) Par.?
jāyate jīryate caiva bādhyate mriyate ca yat / (22.1) Par.?
tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt // (22.2) Par.?
ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ / (23.1) Par.?
sthito 'smiṃstritaye jantustatsattvaṃ nātivartate // (23.2) Par.?
vipratyayādahaṃkārātsaṃdehādabhisaṃplavāt / (24.1) Par.?
aviśeṣānupāyābhyāṃ saṅgādabhyavapātataḥ // (24.2) Par.?
tatra vipratyayo nāma viparītaṃ pravartate / (25.1) Par.?
anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā // (25.2) Par.?
bravīmyahamahaṃ vedmi gacchāmyahamahaṃ sthitaḥ / (26.1) Par.?
itīhaivamahaṃkārastvanahaṃkāra vartate // (26.2) Par.?
yastu bhāvānasaṃdigdhānekībhāvena paśyati / (27.1) Par.?
mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate // (27.2) Par.?
ya evāhaṃ sa evedaṃ mano buddhiśca karma ca / (28.1) Par.?
yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ // (28.2) Par.?
aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ / (29.1) Par.?
prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ // (29.2) Par.?
namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ / (30.1) Par.?
anupāya iti prājñairupāyajña praveditaḥ // (30.2) Par.?
sajjate yena durmedhā manovāgbuddhikarmabhiḥ / (31.1) Par.?
viṣayeṣvanabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ // (31.2) Par.?
mamedamahamasyeti yadduḥkhamabhimanyate / (32.1) Par.?
vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate // (32.2) Par.?
ityavidyāṃ hi vidvānsa pañcaparvāṃ samīhate / (33.1) Par.?
tamo mohaṃ mahāmohaṃ tāmisradvayameva ca // (33.2) Par.?
tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca / (34.1) Par.?
mahāmohastvasaṃmoha kāma ityeva gamyatām // (34.2) Par.?
yasmādatra ca bhūtāni pramuhyanti mahāntyapi / (35.1) Par.?
tasmādeṣa mahābāho mahāmoha iti smṛtaḥ // (35.2) Par.?
tāmisramiti cākrodha krodhamevādhikurvate / (36.1) Par.?
viṣādaṃ cāndhatāmisram aviṣāda pracakṣate // (36.2) Par.?
anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā / (37.1) Par.?
saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate // (37.2) Par.?
draṣṭā śrotā ca mantā ca kāryakaraṇameva ca / (38.1) Par.?
ahamityevamāgamya saṃsāre parivartate // (38.2) Par.?
ihaibhirhetubhirdhīman janmasrotaḥ pravartate / (39.1) Par.?
hetvabhāvātphalābhāva iti vijñātumarhasi // (39.2) Par.?
tatra samyaṅmatir vidyānmokṣakāma catuṣṭayam / (40.1) Par.?
pratibuddhāprabuddhau ca vyaktamavyaktameva ca // (40.2) Par.?
yathāvadetadvijñāya kṣetrajño hi catuṣṭayam / (41.1) Par.?
ājavaṃjavatāṃ hitvā prāpnoti padamakṣaram // (41.2) Par.?
ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ / (42.1) Par.?
brahmacaryaṃ carantīha brāhmaṇānvāsayanti ca // (42.2) Par.?
iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ / (43.1) Par.?
abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam // (43.2) Par.?
brahmacaryamidaṃ caryaṃ yathā yāvacca yatra ca / (44.1) Par.?
dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati // (44.2) Par.?
ityarāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ / (45.1) Par.?
tamevānyena kalpena dharmamasmai vyabhāṣata // (45.2) Par.?
ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ / (46.1) Par.?
samudācāravistīrṇaṃ śīlamādāya vartate // (46.2) Par.?
saṃtoṣaṃ paramāsthāya yena tena yatastataḥ / (47.1) Par.?
viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī // (47.2) Par.?
tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam / (48.1) Par.?
nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame // (48.2) Par.?
atho viviktaṃ kāmebhyo vyāpādādibhya eva ca / (49.1) Par.?
vivekajamavāpnoti pūrvadhyānaṃ vitarkavat // (49.2) Par.?
tacca dhyānasukhaṃ prāpya tattadeva vitarkayan / (50.1) Par.?
apūrvasukhalābhena hriyate bāliśo janaḥ // (50.2) Par.?
śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā / (51.1) Par.?
brahmalokamavāpnoti paritoṣeṇa vañcitaḥ // (51.2) Par.?
jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān / (52.1) Par.?
tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam // (52.2) Par.?
hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati / (53.1) Par.?
sthānaṃ bhāsvaramāpnoti deveṣvābhāsvareṣu saḥ // (53.2) Par.?
yastu prītisukhāttasmādvivecayati mānasam / (54.1) Par.?
tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam // (54.2) Par.?
yastu tasminsukhe magno na viśeṣāya yatnavān / (55.1) Par.?
śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ // (55.2) Par.?
tādṛśaṃ sukham āsādya yo na rajyatyupekṣakaḥ / (56.1) Par.?
caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam // (56.2) Par.?
tatra kecidvyavasyanti mokṣa ityabhimāninaḥ / (57.1) Par.?
sukhaduḥkhaparityāgādavyāpārācca cetasaḥ // (57.2) Par.?
asya dhyānasya tu phalaṃ samaṃ devairbṛhatphalaiḥ / (58.1) Par.?
kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ // (58.2) Par.?
samādhervyutthitastasmād dṛṣṭvā doṣāñśarīriṇām / (59.1) Par.?
jñānamārohati prājñaḥ śarīravinivṛttaye // (59.2) Par.?
tatastaddhyānamutsṛjya viśeṣe kṛtaniścayaḥ / (60.1) Par.?
kāmebhya iva sa prājño rūpādapi virajyate // (60.2) Par.?
śarīre khāni yānyasmintānyādau parikalpayan / (61.1) Par.?
ghaneṣvapi tato dravyeṣvākāśamadhimucyate // (61.2) Par.?
ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ / (62.1) Par.?
tadevānantataḥ paśyanviśeṣamadhigacchati // (62.2) Par.?
adhyātmakuśalastvanyo nivartyātmānamātmanā / (63.1) Par.?
kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ // (63.2) Par.?
tato muñjādiṣīkeva śakuniḥ pañjarādiva / (64.1) Par.?
kṣetrajño niḥsṛto dehānmukta ityabhidhīyate // (64.2) Par.?
etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram / (65.1) Par.?
yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ // (65.2) Par.?
ityupāyaśca mokṣaśca mayā saṃdarśitastava / (66.1) Par.?
yadi jñātaṃ yadi ruciryathāvatpratipadyatām // (66.2) Par.?
jaigīṣavyo 'tha janako vṛddhaścaiva parāśaraḥ / (67.1) Par.?
imaṃ panthānamāsādya muktā hyanye ca mokṣiṇaḥ // (67.2) Par.?
iti tasya sa tadvākyaṃ gṛhītvā tu vicārya ca / (68.1) Par.?
pūrvahetubalaprāptaḥ pratyuttaramuvāca ha // (68.2) Par.?
śrutaṃ jñānamidaṃ sūkṣmaṃ parataḥ parataḥ śivam / (69.1) Par.?
kṣetrajñasyāparityāgād avaimyetad anaiṣṭhikam // (69.2) Par.?
vikāraprakṛtibhyo hi kṣetrajñaṃ muktamapyaham / (70.1) Par.?
manye prasavadharmāṇaṃ bījadharmāṇameva ca // (70.2) Par.?
viśuddho yadyapi hyātmā nirmukta iti kalpyate / (71.1) Par.?
bhūyaḥ pratyayasadbhāvādamuktaḥ sa bhaviṣyati // (71.2) Par.?
ṛtubhūmyambuvirahādyathā bījaṃ na rohati / (72.1) Par.?
rohati pratyayaistaistaistadvatso 'pi mato mama // (72.2) Par.?
yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate / (73.1) Par.?
atyantastatparityāgaḥ satyātmani na vidyate // (73.2) Par.?
hitvā hitvā trayamidaṃ viśeṣastūpalabhyate / (74.1) Par.?
ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam // (74.2) Par.?
sūkṣmatvāccaiva doṣāṇāmavyāpārācca cetasaḥ / (75.1) Par.?
dīrghatvādāyuṣaścaiva mokṣastu parikalpyate // (75.2) Par.?
ahaṃkāraparityāgo yaścaiṣa parikalpyate / (76.1) Par.?
satyātmani parityāgo nāhaṃkārasya vidyate // (76.2) Par.?
saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam / (77.1) Par.?
tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate // (77.2) Par.?
guṇino hi guṇānāṃ ca vyatireko na vidyate / (78.1) Par.?
rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate // (78.2) Par.?
prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī / (79.1) Par.?
tasmādādau vimuktaḥ san śarīrī badhyate punaḥ // (79.2) Par.?
kṣetrajño viśarīraśca jño vā syādajña eva vā / (80.1) Par.?
yadi jño jñeyamasyāsti jñeye sati na mucyate // (80.2) Par.?
athājña iti siddho vaḥ kalpitena kimātmanā / (81.1) Par.?
vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat // (81.2) Par.?
parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ / (82.1) Par.?
tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām // (82.2) Par.?
iti dharmamarāḍasya viditvā na tutoṣa saḥ / (83.1) Par.?
akṛtsnamiti vijñāya tataḥ pratijagāma ha // (83.2) Par.?
viśeṣamatha śuśrūṣur udrakasyāśramaṃ yayau / (84.1) Par.?
ātmagrāhācca tasyāpi jagṛhe na sa darśanam // (84.2) Par.?
saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ / (85.1) Par.?
ākiṃcanyātparaṃ lebhe'saṃjñāsaṃjñātmikāṃ gatim // (85.2) Par.?
yasmāccālambane sūkṣme saṃjñāsaṃjñe tataḥ param / (86.1) Par.?
nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ // (86.2) Par.?
yataśca buddhistatraiva sthitānyatrāpracāriṇī / (87.1) Par.?
sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā // (87.2) Par.?
yasmācca tadapi prāpya punarāvartate jagat / (88.1) Par.?
bodhisattvaḥ paraṃ prepsustasmādudrakamatyajat // (88.2) Par.?
tato hitvāśramaṃ tasya śreyo'rthī kṛtaniścayaḥ / (89.1) Par.?
bheje gayasya rājarṣernagarīsaṃjñamāśramam // (89.2) Par.?
atha nairañjanātīre śucau śuciparākramaḥ / (90.1) Par.?
cakāra vāsamekāntavihārābhiratirmuniḥ // (90.2) Par.?
āgatān tatra tatpūrvaṃ pañcendriyavaśoddhatān / (91.1) Par.?
tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata // (91.2) Par.?
te copatasthur dṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ / (92.1) Par.?
puṇyārjitadhanārogyamindriyārthā iveśvaram // (92.2) Par.?
sampūjyamānastaiḥ prahvair vinayād anuvartibhiḥ / (93.1) Par.?
tadvaśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ // (93.2) Par.?
mṛtyujanmāntakaraṇe syādupāyo 'yamityatha / (94.1) Par.?
duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ // (94.2) Par.?
upavāsavidhīnnaikān kurvannaradurācarān / (95.1) Par.?
varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ // (95.2) Par.?
annakāleṣu caikaikaiḥ sa kolatilataṇḍulaiḥ / (96.1) Par.?
apārapārasaṃsārapāraṃ prepsurapārayat // (96.2) Par.?
dehādapacayastena tapasā tasya yaḥ kṛtaḥ / (97.1) Par.?
sa evopacayo bhūyastejasāsya kṛto 'bhavat // (97.2) Par.?
kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām / (98.1) Par.?
kumudānāmiva śaracchuklapakṣādicandramāḥ // (98.2) Par.?
tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ / (99.1) Par.?
kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt // (99.2) Par.?
atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ / (100.1) Par.?
bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā // (100.2) Par.?
nāyaṃ dharmo virāgāya na bodhāya na muktaye / (101.1) Par.?
jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ // (101.2) Par.?
na cāsau durbalenāptuṃ śakyamityāgatādaraḥ / (102.1) Par.?
śarīrabalavṛddhyarthamidaṃ bhūyo 'nvacintayat // (102.2) Par.?
kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ / (103.1) Par.?
prāpnuyānmanasāvāpyaṃ phalaṃ kathamanirvṛtaḥ // (103.2) Par.?
nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt / (104.1) Par.?
saṃtarpitendriyatayā manaḥsvāsthyamavāpyate // (104.2) Par.?
svasthaprasannamanasaḥ samādhirupapadyate / (105.1) Par.?
samādhiyuktacittasya dhyānayogaḥ pravartate // (105.2) Par.?
dhyānapravartanāddharmāḥ prāpyante yairavāpyate / (106.1) Par.?
durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam // (106.2) Par.?
tasmādāhāramūlo 'yamupāya itiniścayaḥ / (107.1) Par.?
āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim // (107.2) Par.?
snāto nairañjanātīrāduttatāra śanaiḥ kṛśaḥ / (108.1) Par.?
bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ // (108.2) Par.?
atha gopādhipasutā daivatairabhicoditā / (109.1) Par.?
udbhūtahṛdayānandā tatra nandabalāgamat // (109.2) Par.?
sitaśaṅkhojjvalabhujā nīlakambalavāsinī / (110.1) Par.?
saphenamālānīlāmburyamuneva saridvarā // (110.2) Par.?
sā śraddhāvardhitaprītirvikasallocanotpalā / (111.1) Par.?
śirasā praṇipatyainaṃ grāhayāmāsa pāyasam // (111.2) Par.?
kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām / (112.1) Par.?
bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ // (112.2) Par.?
paryāptāpyānamūrtiśca sārdhaṃ svayaśasā muniḥ / (113.1) Par.?
kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ // (113.2) Par.?
āvṛtta iti vijñāya taṃ jahuḥ pañca bhikṣavaḥ / (114.1) Par.?
manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ // (114.2) Par.?
vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam / (115.1) Par.?
so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ // (115.2) Par.?
tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ / (116.1) Par.?
mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim // (116.2) Par.?
yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī / (117.1) Par.?
yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase // (117.2) Par.?
yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate / (118.1) Par.?
yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi // (118.2) Par.?
tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt / (119.1) Par.?
kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ // (119.2) Par.?
tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam / (120.1) Par.?
bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti // (120.2) Par.?
tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ / (121.1) Par.?
na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani // (121.2) Par.?
iti buddhacarite mahākāvye 'rāḍadarśano nāma dvādaśaḥ sargaḥ // (122.1) Par.?
Duration=0.52308082580566 secs.