Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau / (1.1) Par.?
tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ // (1.2) Par.?
yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva / (2.1) Par.?
kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti // (2.2) Par.?
tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ / (3.1) Par.?
papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca // (3.2) Par.?
asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya / (4.1) Par.?
jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ // (4.2) Par.?
yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam / (5.1) Par.?
śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ // (5.2) Par.?
tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva / (6.1) Par.?
yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ // (6.2) Par.?
tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca / (7.1) Par.?
so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām // (7.2) Par.?
atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya / (8.1) Par.?
viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ // (8.2) Par.?
uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam / (9.1) Par.?
bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya // (9.2) Par.?
panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ / (10.1) Par.?
jātasya rājarṣikule viśāle bhaikṣākam aślāghyamidaṃ prapattum // (10.2) Par.?
athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām / (11.1) Par.?
mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ // (11.2) Par.?
spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ / (12.1) Par.?
sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ // (12.2) Par.?
tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ / (13.1) Par.?
priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi // (13.2) Par.?
ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda / (14.1) Par.?
śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca // (14.2) Par.?
tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla / (15.1) Par.?
dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda // (15.2) Par.?
śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva / (16.1) Par.?
na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ // (16.2) Par.?
tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam / (17.1) Par.?
arhatyayaṃ bhūtagaṇairasaumyaiḥ saṃtrāsanātarjanatāḍanāni // (17.2) Par.?
sasmāra māraśca tataḥ svasainyaṃ vighnaṃ śame śākyamuneścikīrṣan / (18.1) Par.?
nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ // (18.2) Par.?
varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca / (19.1) Par.?
ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca // (19.2) Par.?
ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca / (20.1) Par.?
karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca // (20.2) Par.?
bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ / (21.1) Par.?
lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca // (21.2) Par.?
śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo 'sitāśca / (22.1) Par.?
vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca // (22.2) Par.?
tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ / (23.1) Par.?
urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ // (23.2) Par.?
prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca / (24.1) Par.?
prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca // (24.2) Par.?
kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye / (25.1) Par.?
cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu // (25.2) Par.?
nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan / (26.1) Par.?
harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ // (26.2) Par.?
evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ / (27.1) Par.?
jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ // (27.2) Par.?
taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam / (28.1) Par.?
na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ // (28.2) Par.?
viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ / (29.1) Par.?
tamaśca bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhire samudrāḥ // (29.2) Par.?
mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ / (30.1) Par.?
māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca // (30.2) Par.?
śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ / (31.1) Par.?
māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ // (31.2) Par.?
tadbodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena / (32.1) Par.?
dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe // (32.2) Par.?
upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ / (33.1) Par.?
na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ // (33.2) Par.?
mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya / (34.1) Par.?
svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra // (34.2) Par.?
keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ / (35.1) Par.?
vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ // (35.2) Par.?
tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ / (36.1) Par.?
na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ // (36.2) Par.?
kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra / (37.1) Par.?
tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ // (37.2) Par.?
kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum / (38.1) Par.?
petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ // (38.2) Par.?
kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca / (39.1) Par.?
tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // (39.2) Par.?
cikṣepa tasyopari dīptamanyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram / (40.1) Par.?
yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla // (40.2) Par.?
kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja / (41.1) Par.?
cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ // (41.2) Par.?
tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam / (42.1) Par.?
maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ // (42.2) Par.?
śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ / (43.1) Par.?
naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya // (43.2) Par.?
athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ / (44.1) Par.?
te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ // (44.2) Par.?
bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ / (45.1) Par.?
tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva // (45.2) Par.?
cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta / (46.1) Par.?
anīśvarasyātmani dhūyamāno durmarṣaṇasyeva narasya manyuḥ // (46.2) Par.?
pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ / (47.1) Par.?
saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parīkṣakasya // (47.2) Par.?
jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ / (48.1) Par.?
so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ // (48.2) Par.?
strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham / (49.1) Par.?
babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu // (49.2) Par.?
kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ / (50.1) Par.?
tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam // (50.2) Par.?
gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ / (51.1) Par.?
niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ // (51.2) Par.?
tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān / (52.1) Par.?
sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā // (52.2) Par.?
mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca / (53.1) Par.?
rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ // (53.2) Par.?
teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu / (54.1) Par.?
munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām // (54.2) Par.?
bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya / (55.1) Par.?
tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ // (55.2) Par.?
bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva / (56.1) Par.?
dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa // (56.2) Par.?
moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma / (57.1) Par.?
naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena // (57.2) Par.?
apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam / (58.1) Par.?
anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ // (58.2) Par.?
yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu / (59.1) Par.?
aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ // (59.2) Par.?
kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam / (60.1) Par.?
nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam // (60.2) Par.?
tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam / (61.1) Par.?
mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ // (61.2) Par.?
hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa / (62.1) Par.?
sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe // (62.2) Par.?
sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ / (63.1) Par.?
āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ // (63.2) Par.?
dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam / (64.1) Par.?
yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ // (64.2) Par.?
kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ / (65.1) Par.?
jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ // (65.2) Par.?
baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā / (66.1) Par.?
tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ // (66.2) Par.?
bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ / (67.1) Par.?
sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva // (67.2) Par.?
eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā / (68.1) Par.?
bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya // (68.2) Par.?
tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ / (69.1) Par.?
viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi // (69.2) Par.?
tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām / (70.1) Par.?
jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate // (70.2) Par.?
gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā / (71.1) Par.?
diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ // (71.2) Par.?
dravati saparipakṣe nirjite puṣpaketau jayati jitatamaske nīrajaske maharṣau / (72.1) Par.?
yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta // (72.2) Par.?
iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ // (73.1) Par.?
Duration=0.32936191558838 secs.