Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati // (1.1) Par.?
na kāryeṇa kāraṇaṃ pravartate iti // (2.1) Par.?
kathaṃ tarhi varaṇabhedas tu tataḥ kṣetrikavat // (3.1) Par.?
yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti // (4.1) Par.?
yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum // (5.1) Par.?
atra nandīśvarādaya udāhāryāḥ // (6.1) Par.?
viparyayeṇāpy adharmo dharmaṃ bādhate // (7.1) Par.?
tataścāśuddhipariṇāma iti // (8.1) Par.?
tatrāpi nahuṣājagarādaya udāhāryāḥ // (9.1) Par.?
yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti // (10.1) Par.?
Duration=0.13328504562378 secs.