Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila / (1.1) Par.?
caturṇāṃ pañcakāṣṭānāṃ saṃkleśavyavadānayoḥ // (1.2) Par.?
svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam / (2.1) Par.?
strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye // (2.2) Par.?
nikāyasthitisaṃkleśavyavadānādhipatyataḥ / (3.1) Par.?
jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ // (3.2) Par.?
ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā / (4.1) Par.?
uttarottarasaṃprāptinirvāṇādyādhipatyataḥ // (4.2) Par.?
cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca / (5.1) Par.?
saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam // (5.2) Par.?
pravṛtterāśrayotpattisthitipratyupabhogataḥ / (6.1) Par.?
caturdaśa tathānyāni nivṛtterindriyāṇi vā // (6.2) Par.?
duḥkhendriyam aśātā yā kāyikī vedanā sukham / (7.1) Par.?
śātā dhyāne tṛtīye tu caitasī sā sukhendriyam // (7.2) Par.?
anyatra sā saumanasyaṃ aśātā caitasī punaḥ / (8.1) Par.?
daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt // (8.2) Par.?
dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam / (9.1) Par.?
rūpīṇi jīvitaṃ duḥkhe sāsravāṇi dvidhā nava // (9.2) Par.?
vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte / (10.1) Par.?
daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā // (10.2) Par.?
mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā / (11.1) Par.?
daurmanasyaṃ mano'nyā ca vittistredhā anyadekadhā // (11.2) Par.?
kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye / (12.1) Par.?
duḥkhe ca hitvā ārūpyāptaṃ sukhe cāpohya rūpi ca // (12.2) Par.?
manovittitrayaṃ tredhā dviheyā durmanaskatā / (13.1) Par.?
nava bhāvanayā pañca tvaheyānyapi na trayam // (13.2) Par.?
kāmeṣvādau vipāko dve labhyate nopapādukaiḥ / (14.1) Par.?
taiḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare // (14.2) Par.?
nirodhayatyuparamānnārūpye jīvitaṃ manaḥ / (15.1) Par.?
upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā // (15.2) Par.?
kramamṛtyau tu catvāri śubhe sarvatra pañca ca / (16.1) Par.?
navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ // (16.2) Par.?
ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt / (17.1) Par.?
upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ // (17.2) Par.?
caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān / (18.1) Par.?
saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān // (18.2) Par.?
aṣṭābhiḥ ekādaśabhis tv ājñājñātendriyānvitaḥ / (19.1) Par.?
ājñāsyāmīndriyopetas trayodaśabhir anvitaḥ // (19.2) Par.?
sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ / (20.1) Par.?
yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ // (20.2) Par.?
bahubhiryukta ekānnaviṃśatyāmalavarjitaiḥ / (21.1) Par.?
dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ // (21.2) Par.?
kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ / (22.1) Par.?
kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ // (22.2) Par.?
cittaṃ caittāḥ sahāvaśyaṃ sarvaṃ saṃskṛtalakṣaṇaiḥ / (23.1) Par.?
prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ // (23.2) Par.?
vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ / (24.1) Par.?
manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi // (24.2) Par.?
śraddhāpramādaḥ praśrabdhirupekṣā hrīr apatrapā / (25.1) Par.?
mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā // (25.2) Par.?
mohaḥ pramādaḥ kauśīdyamāśraddhayaṃ styānamuddhavaḥ / (26.1) Par.?
kliṣṭe sadaiva akuśale tvāhrīkyamanapatrapā // (26.2) Par.?
krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ / (27.1) Par.?
māyāmadavihiṃsāśca parīttakleśabhūmikāḥ // (27.2) Par.?
savitarkavicāratvāt kuśale kāmacetasi / (28.1) Par.?
dvāṃviṃśatiścaitasikāḥ kaukṛtyamadhikaṃ kvacit // (28.2) Par.?
āveśike tvakuśale dṛṣṭiyukte ca viṃśatiḥ / (29.1) Par.?
kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ // (29.2) Par.?
nivṛte'ṣṭādaśa anyatra dvādaśāvyākṛte matāḥ / (30.1) Par.?
middhaṃ sarvāvirodhitvādyatra syādadhikaṃ hi tat // (30.2) Par.?
kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ / (31.1) Par.?
dhyānāntare vitarkaśca vicāraścāpyataḥ param // (31.2) Par.?
ahrīragurutā avadye bhayādarśitva matrapā / (32.1) Par.?
prema śraddhā gurutvaṃ hrīḥ te punaḥ kāmarūpayoḥ // (32.2) Par.?
vitarkacārā vaudāryasūkṣmate māna unnatiḥ / (33.1) Par.?
madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ // (33.2) Par.?
cittaṃ mano'tha vijñānamekārthaṃ cittacaitasāḥ / (34.1) Par.?
sāśrayā lambanākārāḥ saṃprayuktāśca pañcadhā // (34.2) Par.?
viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā / (35.1) Par.?
āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca // (35.2) Par.?
nāmakāyādayaśceti prāptirlābhaḥ samanvayaḥ / (36.1) Par.?
prāptyaprāptī svasaṃtāna patitānāṃ nirodhayoḥ // (36.2) Par.?
traiyadhvikānāṃ trividhā śubhādīnāṃ śubhādikā / (37.1) Par.?
svadhātukā tadāptānāṃ anāptānāṃ caturvidhā // (37.2) Par.?
tridhā naśaikṣā'śaikṣāṇāṃ aheyānāṃ dvidhā matā / (38.1) Par.?
avyākṛtāptiḥ sahajā abhijñānairmāṇikādṛte // (38.2) Par.?
nivṛtasya ca rūpasya kāme rūpasya nāgrajā / (39.1) Par.?
akliṣṭāvyākṛtā'prāptiḥ sā'tītājātayostridhā // (39.2) Par.?
kāmādyāptāmalānāṃ ca mārgasyāprāptiriṣyate / (40.1) Par.?
pṛthagjanatvam tatprāptibhūsaṃcārād vihīyate // (40.2) Par.?
sabhāgatā sattvasāmyaṃ āsaṃjñikamasaṃjñiṣu / (41.1) Par.?
nirodhaścittacaittānāṃ vipākaḥ te bṛhatphalāḥ // (41.2) Par.?
tathā'saṃjñisamāpattiḥ dhyāne'ntye niḥsṛtīcchayā / (42.1) Par.?
śubhā upapadyavedyaiva nāryasya ekādhvikāpyate // (42.2) Par.?
nirodhākhyā tathaiveyaṃ vihārārthaṃ bhavāgrajā / (43.1) Par.?
śubhā dvivedyā'niyatā ca āryasya āpyā prayogataḥ // (43.2) Par.?
bodhilabhyā muneḥ na prāk catustriṃśatkṣaṇāptitaḥ / (44.1) Par.?
kāmarūpāśraye bhūte nirodhākhyādito nṛṣu // (44.2) Par.?
āyurjīvitam ādhāra ūṣmavijñāyorhi yaḥ / (45.1) Par.?
lakṣaṇāni punarjātirjarā sthitiranityatā // (45.2) Par.?
jātijātyādayasteṣāṃ te'ṣṭadharmaikavṛttayaḥ / (46.1) Par.?
janyasya janikā jātirna hetupratyayairvinā // (46.2) Par.?
nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ / (47.1) Par.?
kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ tathā // (47.2) Par.?
sabhāgatā sā tu punarvipāko'pi āptayo dvidhā / (48.1) Par.?
lakṣaṇāni ca niḥṣyandāḥ samāpattya samanvayāḥ // (48.2) Par.?
kāraṇaṃ sahabhūścaiva sabhāgaḥ saṃprayuktakaḥ / (49.1) Par.?
sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate // (49.2) Par.?
svato'nye kāraṇaṃ hetuḥ sahabhūrye mithaḥphalāḥ / (50.1) Par.?
bhūtavaccittacittānuvartilakṣaṇalakṣyavat // (50.2) Par.?
caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca / (51.1) Par.?
cittānuvarttinaḥ kālaphalādiśubhatādibhiḥ // (51.2) Par.?
sabhāgahetuḥ sadṛśāḥ svanikāyabhuvaḥ agrajāḥ / (52.1) Par.?
anyo'nyaṃ navabhūmistu mārgaḥ samaviśiṣṭayoḥ // (52.2) Par.?
prayogajāstayoreva śrutacintāmayādikāḥ / (53.1) Par.?
saṃprayuktakahetustu cittacaittāḥ samāśrayāḥ // (53.2) Par.?
sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagāḥ / (54.1) Par.?
vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ // (54.2) Par.?
sarvatragaḥ sabhāgaśca dvayadhvagau tryadhvagāstrayaḥ / (55.1) Par.?
saṃskṛtaṃ savisaṃyoga phalaṃ nāsaṃskṛtasya te // (55.2) Par.?
vipākaphalamantyasya pūrvasyādhipataṃ phalam / (56.1) Par.?
sabhāga sarvatragayorniṣyandaḥ pauruṣaṃ dvayoḥ // (56.2) Par.?
vipāko'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ / (57.1) Par.?
niḥṣyando hetusadṛśaḥ visaṃyogaḥ kṣayo dhiyā // (57.2) Par.?
yadvalājjāyate yattatphalaṃ puruṣakārajam / (58.1) Par.?
apūrvaḥ saṃskṛtasyaiva saṃskṛto'dhipateḥ phalam // (58.2) Par.?
varttamānāḥ phalaṃ pañca gṛ?hanti dvau prayacchataḥ / (59.1) Par.?
varttamānābhyatītau dvau eko'tītaḥ prayacchati // (59.2) Par.?
kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam / (60.1) Par.?
vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ // (60.2) Par.?
cittacaitāḥ tathā'nye'pi saṃprayuktakavarjitāḥ / (61.1) Par.?
catvāraḥ pratyayā uktāḥ hetvākhyaḥ pañca hetavaḥ // (61.2) Par.?
cittacaittā acaramā utpannāḥ samanantaraḥ / (62.1) Par.?
ālambanaṃ sarvadharmāḥ kāraṇākhyo'dhipaḥ smṛtaḥ // (62.2) Par.?
nirudhyamāne kāritraṃ dvau hetū kurutaḥ trayaḥ / (63.1) Par.?
jāyamāne tato'nyau tu pratyayau tadviparyayāt // (63.2) Par.?
caturbhiścattacaittā hi samāpattidvayaṃ tribhiḥ / (64.1) Par.?
dvābhyāmanye tu jāyante neśvarādeḥ kramādibhiḥ // (64.2) Par.?
dvidhā bhūtāni taddhetuḥ bhautikasya tu pañcadhā / (65.1) Par.?
tridhā bhautikamanyonyaṃ bhūtānāmekadhaiva tat // (65.2) Par.?
kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ / (66.1) Par.?
rūpārūpyeṣvakuśalādanyatra anāsravaṃ dvidhā // (66.2) Par.?
kāme nava śubhāccittāccittāni aṣṭābhya eva tat / (67.1) Par.?
daśabhyo'kuśalaṃ tasmāccatvāri nivṛtaṃ tathā // (67.2) Par.?
pañcabhyo'nivṛtaṃ tasmātsapta cittānyanantaram / (68.1) Par.?
rūpe daśaikaṃ ca śubhāt navabhyastadanantaram // (68.2) Par.?
aṣṭābhyo nivṛtaṃ tasmāt ṣaṭ tribhyo'nivṛtaṃ punaḥ / (69.1) Par.?
tasmāt ṣaḍ evāmārūpye tasya nītiḥ śubhātpunaḥ // (69.2) Par.?
nava cittāni tat ṣaṇṇāṃ nivṛtātsapta tattathā / (70.1) Par.?
caturbhyaḥ śaikṣam asmāttu pañca aśaikṣaṃ tu pañcakāt // (70.2) Par.?
tasmāccatvāri cittāni dvādaśaitāni viṃśatiḥ / (71.1) Par.?
prāyogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā // (71.2) Par.?
vipākajairyāpathikaśailpasthānikanairmitam / (72.1) Par.?
caturdhā'vyākṛtaṃ kāme rūpe śilpavivarjitam // (72.2) Par.?
kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ śubhe / (73.1) Par.?
trayāṇāṃ rūpaje śaikṣe caturṇāṃ tasya śeṣite // (73.2) Par.?
abhidharmakośe indriyanirddeśo nāma dvitīyaṃ kośasthānaṃ samāptamiti // (74.1) Par.?
Duration=0.20401906967163 secs.