Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
om namo buddhāya / (1.1) Par.?
mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā / (1.2) Par.?
māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ // (1.3) Par.?
ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ / (2.1) Par.?
antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ // (2.2) Par.?
dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ / (3.1) Par.?
dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ // (3.2) Par.?
daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ / (4.1) Par.?
yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ // (4.2) Par.?
catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ / (5.1) Par.?
rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ // (5.2) Par.?
bhavāgrajāḥ kṣāntivadhya dṛggheyā eva śeṣajāḥ / (6.1) Par.?
dṛgbhāvanābhyām akṣāntivadhyā bhāvanayaiva tu // (6.2) Par.?
ātmātmīyadhruvocchedanāstihīnā grad?ṣ?ayaḥ / (7.1) Par.?
ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ // (7.2) Par.?
īśvarādiṣu nityātmaviparyāsāt pravartate / (8.1) Par.?
kāraṇābhiniveśo'to dūḥkhadṛggheya eva saḥ // (8.2) Par.?
dṛṣṭitrayādviparyāsacatuṣkaṃ viparītataḥ / (9.1) Par.?
nitīraṇāt samāropāt saṃjñācitte tu tadvaśāt // (9.2) Par.?
sapta mānāḥ navavidhāstribhyaḥ dṛgbhāvanākṣayāḥ / (10.1) Par.?
vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā // (10.2) Par.?
vibhavecchā na cāryasya saṃbhavanti vidhādayaḥ / (11.1) Par.?
nāsmitā dṛṣṭipuṣṭatvāt kaukṛtyaṃ nāpi cāśubham // (11.2) Par.?
sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā / (12.1) Par.?
vimatiḥ saha tābhiśca yā'vidyā've?ikī ca yā // (12.2) Par.?
navordhvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ / (13.1) Par.?
prāptivarjyāḥ sahabhuvo ye'pyebhiste'pi sarvagāḥ // (13.2) Par.?
mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā / (14.1) Par.?
nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ // (14.2) Par.?
svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ / (15.1) Par.?
tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ // (15.2) Par.?
na rāgastasya varjyatvāt na dveṣo'napakārataḥ / (16.1) Par.?
na māno na parāmarśau śāntaśuddhyagrabhāvataḥ // (16.2) Par.?
sarvatragā anuśayāḥ sakalāmanuśerate / (17.1) Par.?
svabhūmimālambanataḥ svanikāyamasarvagāḥ // (17.2) Par.?
nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ / (18.1) Par.?
yena yaḥ samprayuktastu sa tasmin saṃprayogataḥ // (18.2) Par.?
ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam / (19.1) Par.?
antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ // (19.2) Par.?
kāme'kuśalamūlāni rāgapratighamūḍhayaḥ / (20.1) Par.?
trīṇyakuśalamūlāni tṛṣṇāvidyā matiśca sā // (20.2) Par.?
dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ / (21.1) Par.?
tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā // (21.2) Par.?
ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca / (22.1) Par.?
sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat // (22.2) Par.?
rāgapratighamānaiḥ syād atītapratyupasthitaiḥ / (23.1) Par.?
yatrotpannāprahīṇāste tasmin vastuni saṃyutaḥ // (23.2) Par.?
sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ / (24.1) Par.?
ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ // (24.2) Par.?
sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt / (25.1) Par.?
tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ // (25.2) Par.?
te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṃjñitāḥ / (26.1) Par.?
tṛtīyaḥ śobhanaḥ adhvānaḥ kāritreṇa vyavasthitāḥ // (26.2) Par.?
kiṃ vighnaṃ tatkathaṃ nānyat adhvāyogaḥ tathā sataḥ / (27.1) Par.?
ajātanaṣṭatā kena gambhīrā khalu dharmatā // (27.2) Par.?
prahīṇe duḥkhadṛggheye saṃyuktaḥ śeṣasarvagaiḥ / (28.1) Par.?
prāk prahīṇe prakare ca śeṣaistadviṣayairmalaiḥ // (28.2) Par.?
duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ / (29.1) Par.?
svakatrayaikarūpāptāmalavijñānagocarāḥ // (29.2) Par.?
svakādharatrayordhvaikāmalānāṃ rūpadhātujāḥ / (30.1) Par.?
ārūpyajāstridhātvātpatrayānāsravagocarāḥ // (30.2) Par.?
nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ / (31.1) Par.?
anāsravāstridhātvantyatrayānāsravagocarāḥ // (31.2) Par.?
dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ / (32.1) Par.?
mohākāṅkṣā tato mithyādṛṣṭiḥ satkāyadṛktataḥ // (32.2) Par.?
tato'ntagrahaṇaṃ tasmācchīlāmarśaḥ tato dṛśaḥ / (33.1) Par.?
rāgaḥ svadṛṣṭau mānaśca dveṣo'nyatra ityanukramaḥ // (33.2) Par.?
aprahīṇādanuśayādviṣayāt pratyupasthitāt / (34.1) Par.?
ayoniśo manaskārāt kleśaḥ saṃpūrṇakāraṇaḥ // (34.2) Par.?
kāme saparyavasthānāḥ kleśāḥ kāmasravo vinā / (35.1) Par.?
mohena anuśayā eva rūpārūpye bhavāsravaḥ // (35.2) Par.?
avyākṛtāntarmukhā hi te samāhitabhūmikāḥ / (36.1) Par.?
ata ekīkṛtāḥ mūlamavidyetyāsravaḥ pṛthak // (36.2) Par.?
tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pā?avāt / (37.1) Par.?
nāsraveṣvasahāyānāṃ na kilāsyānukūlatā // (37.2) Par.?
yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt / (38.1) Par.?
upādānāni avidyā tu grāhikā neti miśritā // (38.2) Par.?
aṭavo'nugatāścaite dvidhā cāpyanuśerate / (39.1) Par.?
anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ // (39.2) Par.?
āsayantyāsravantyete haranti śleṣayantyatha / (40.1) Par.?
upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ // (40.2) Par.?
saṃyojanādibhedena punaste pañcadhoditāḥ / (41.1) Par.?
dravyāmarśana sāmānyaddṛṣṭī saṃyojanāntaram // (41.2) Par.?
ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ / (42.1) Par.?
īrṣyāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam // (42.2) Par.?
pañcadhā'varabhāgīyaṃ dvābhyāṃ kāmānatikramaḥ / (43.1) Par.?
tribhistu punarāvṛttiḥ mukhamūlagrahāttrayam // (43.2) Par.?
agantukāmatāmārgavibhramo mārgasaṃśayaḥ / (44.1) Par.?
ityantarāyā mokṣasya gamane'tastrideśanā // (44.2) Par.?
pañcadhaivordhvabhāgīyaṃ dvau rāgau rūpyarūpijau / (45.1) Par.?
auddhatyamānamohāśca vidvaśād bandhanatrayam // (45.2) Par.?
ye'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ / (46.1) Par.?
kleśebhyaste'pyupakleśāste tu na kleśasaṃjñitāḥ // (46.2) Par.?
āhrīkyamanapatrapyamīrṣyāmātsaryamuddhavaḥ / (47.1) Par.?
kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā // (47.2) Par.?
krodhamrakṣau ca rāgotthā āhrīkyauddhatyamatsarāḥ / (48.1) Par.?
mrakṣe vivādaḥ avidyātaḥ styānamiddhānapatrapāḥ // (48.2) Par.?
kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye / (49.1) Par.?
anye ca ṣa?kleśamalāḥ māyā śāṭhyaṃ madastathā // (49.2) Par.?
pradāśa upanāhaśca vihiṃsā ceti rāgajau / (50.1) Par.?
māyāmadau pratighaje upanāhavihiṃsane // (50.2) Par.?
dṛṣṭyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam / (51.1) Par.?
tatrāhrīkyānapatrāpyastyānāmiddhoddhavā dvidhā // (51.2) Par.?
tadanye bhāvanāheyāḥ svatantrāśca tathā malāḥ / (52.1) Par.?
kāme'śubhāḥ trayo dvidhā pareṇāvyākṛtāstataḥ // (52.2) Par.?
māyā śāṭhyaṃ ca kāmādyadhyānayoḥ brahmavañcanāt / (53.1) Par.?
styānauddhatyamadā dhātutraye anye kāmadhātujāḥ // (53.2) Par.?
samānasiddhā dṛggheyā manovijñānabhūmikāḥ / (54.1) Par.?
upakleśāḥ svatantrāśca ṣaḍ vijñānāśrayāḥ pare // (54.2) Par.?
sukhābhyāṃ saṃprayukto hi rāgaḥ dveṣo viparyayāt / (55.1) Par.?
mohaḥ sarvaiḥ asaddṛṣṭirmanoduḥkhasukhena tu // (55.2) Par.?
daurmanasyena kāṅkṣā anye saumanasyena kāmajāḥ / (56.1) Par.?
sarve'pyupekṣayā svaiḥ svairyathābhūmyūrdhvabhūmikāḥ // (56.2) Par.?
daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam / (57.1) Par.?
upanāhaḥ pradāśaśca mātsaryaṃ tu viparyayāt // (57.2) Par.?
māyā śāṭhyamatho mrakṣo middhaṃ cobhayathā madaḥ / (58.1) Par.?
sukhābhyām sarvagopekṣā catvāryanyāni pañcabhiḥ // (58.2) Par.?
kāme nivaraṇāni ekavipakṣāhārakṛtyataḥ / (59.1) Par.?
dvayaketā pañcatā skandhavighātavicikitsanāt // (59.2) Par.?
ālambanaparijñānāttadālambanasaṃkṣayāt / (60.1) Par.?
ālambanaprahāṇācca pratipakṣodayāt kṣayaḥ // (60.2) Par.?
prahāṇādhārabhūtattva dūṣaṇākhyaścaturvidhaḥ / (61.1) Par.?
pratipakṣaḥ prahātavyaḥ kleśa ālambanāt mataḥ // (61.2) Par.?
vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ / (62.1) Par.?
bhūtaśīlapradeśādhvadvayānāmiva dūratā // (62.2) Par.?
sakṛt kṣayaḥ visaṃyogalābhasteṣāṃ punaḥ pūnaḥ / (63.1) Par.?
pratipakṣodayaphalaprāptīndriyavivṛddhiṣu // (63.2) Par.?
parijñā nava kāmādyaprakāradvayasaṃkṣayaḥ / (64.1) Par.?
ekā dvayoḥ kṣaye dve te tathordhvaṃ tisra eva tāḥ // (64.2) Par.?
anyā avarabhāgīyarūpasarvāsravakṣayāḥ / (65.1) Par.?
tisraḥ parijñāḥ ṣaṭ kṣāntiphalaṃ jñānasya śeṣitāḥ // (65.2) Par.?
anāgamyaphalaṃ sarvā dhyānānāṃ pañca vāthavā / (66.1) Par.?
aṣṭau sāmantakasyaikā maulārūpyatrayasya ca // (66.2) Par.?
āryamārgasya sarvāḥ dve laukikasya anvayasya ca / (67.1) Par.?
dharmajñānasya tisrastu ṣaṭ tatpakṣasya pañca ca // (67.2) Par.?
anāsravaviyogāpterbhavāgravikalīkṛteḥ / (68.1) Par.?
hetudvayasamudghātāt parijñā dhātvatikramāt // (68.2) Par.?
naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ / (69.1) Par.?
bhāvanāsthaḥ punaḥ ṣa?ibharekayā vā dvayena vā // (69.2) Par.?
tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ / (70.1) Par.?
ekāṃ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na // (70.2) Par.?
samāptaḥ parijñāprasaṅgaḥ // (71.1) Par.?
abhidharmakośe'nuśayanirddeśo nāma pañcamaṃ kośasthānaṃ samāptamiti // (72.1) Par.?
Duration=0.34229111671448 secs.