Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati // (1) Par.?
dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat // (2) Par.?
yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam // (3) Par.?
kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā // (4) Par.?
yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ // (5) Par.?
manastvarūpitvāt prāptumevāśaktam // (6) Par.?
kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyante karṇābhyantare'pi śabdaśravaṇāt // (7) Par.?
śeṣaṃ tu ghrāṇajihvākāyākhyam / (8) Par.?
Duration=0.032523155212402 secs.