Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate / (1.1) Par.?
cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam / (1.2) Par.?
prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati / (1.3) Par.?
tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati / (1.4) Par.?
tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati / (1.5) Par.?
tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati / (1.6) Par.?
tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ / (1.7) Par.?
citiśaktir apariṇāminī apratisaṃkramā darśitaviṣayā śuddhā cānantā ca / (1.8) Par.?
sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti / (1.9) Par.?
atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ / (1.10) Par.?
dvividhaḥ sa yogaḥ cittavṛttinirodha iti // (1.11) Par.?
tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti // (2.1) Par.?
Duration=0.036839962005615 secs.