Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8943
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣīṇavṛtter iti pratyastamitapratyayasyety arthaḥ / (1.1) Par.?
abhijātasyeva maṇer iti dṛṣṭāntopādānam / (1.2) Par.?
yathā sphaṭika upāśrayabhedāt tattadrūpoparakta upāśrayarūpākāreṇa nirbhāsate tathā grāhyālambanoparaktaṃ cittaṃ grāhyasamāpannaṃ grāhyasvarūpākāreṇa nirbhāsate / (1.3) Par.?
tathā bhūtasūkṣmoparaktaṃ bhūtasūkṣmasamāpannaṃ bhūtasūkṣmasvarūpābhāsaṃ bhavati / (1.4) Par.?
tathā sthūlālambanoparaktaṃ sthūlarūpasamāpannaṃ sthūlarūpābhāsaṃ bhavati tathā viśvabhedoparaktaṃ viśvabhedasamāpannaṃ viśvarūpābhāsaṃ bhavati / (1.5) Par.?
tathā grahaṇesv apīndriyeṣu draṣṭavyam / (1.6) Par.?
grahaṇālambanoparaktaṃ grahaṇasamāpannaṃ grahaṇasvarūpākāreṇa nirbhāsate / (1.7) Par.?
tathā grahītrpuruṣālambanoparaktaṃ grahītṛpuruṣasamāpannaṃ grahītṛpuruṣasvarūpākāreṇa nirbhāsate / (1.8) Par.?
tathā muktapuruṣālambanoparaktaṃ muktapuruṣasamāpannaṃ muktapuruṣasvarūpākāreṇa nirbhāsata iti / (1.9) Par.?
tad evam abhijātamaṇikalpasya cetaso grahītṛgrahaṇagrāhyeṣu puruṣendriyabhūteṣu yā tatsthatadañjanatā teṣu sthitasya tadākārāpattiḥ sā samāpattir ity ucyate // (1.10) Par.?
Duration=0.01836109161377 secs.