Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām // (1.1) Par.?
tatra kā prasuptiḥ // (2.1) Par.?
cetasi śaktimātrapratiṣṭhānāṃ bījabhāvopagamaḥ // (3.1) Par.?
tasya prabodha ālambane saṃmukhībhāvaḥ // (4.1) Par.?
prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate // (5.1) Par.?
tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti // (6.1) Par.?
satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti // (7.1) Par.?
viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca // (8.1) Par.?
tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti // (9.1) Par.?
tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ // (10.1) Par.?
katham // (11.1) Par.?
rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati // (12.1) Par.?
rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti // (13.1) Par.?
naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti // (14.1) Par.?
sa hi tadā prasuptatanuvicchinno bhavati // (15.1) Par.?
viṣaye yo labdhavṛttiḥ sa udāraḥ // (16.1) Par.?
sarva evaite kleśaviṣayatvaṃ nātikrāmanti // (17.1) Par.?
kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti // (18.1) Par.?
ucyate satyam evaitat // (19.1) Par.?
kiṃtu viśiṣṭānām evaiteṣāṃ vicchinnāditvam // (20.1) Par.?
yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti // (21.1) Par.?
sarva eva amī kleśā avidyābhedāḥ // (22.1) Par.?
kasmāt // (23.1) Par.?
sarveṣv avidyaivābhiplavate // (24.1) Par.?
yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti // (25.1) Par.?
tatrāvidyāsvarūpam ucyate // (26.1) Par.?
Duration=0.055963039398193 secs.