Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ // (1.1) Par.?
yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti // (2.1) Par.?
sa ca vipākas trividho jātir āyur bhoga iti // (3.1) Par.?
tatredaṃ vicāryate // (4.1) Par.?
kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti // (5.1) Par.?
dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti // (6.1) Par.?
na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam // (7.1) Par.?
kasmāt // (8.1) Par.?
anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti // (9.1) Par.?
na caikaṃ karmānekasya janmanaḥ kāraṇam // (10.1) Par.?
kasmāt // (11.1) Par.?
anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti // (12.1) Par.?
na cānekaṃ karmānekasya janmanaḥ kāraṇam // (13.1) Par.?
kasmāt // (14.1) Par.?
tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ // (15.1) Par.?
tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati // (16.1) Par.?
tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti // (17.1) Par.?
asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti // (18.1) Par.?
ata ekabhavikaḥ karmāśaya ukta iti // (19.1) Par.?
dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti // (20.1) Par.?
kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ // (21.1) Par.?
yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti // (22.1) Par.?
ye saṃskārāḥ smṛtihetavas tā vāsanās tāścānādikālīnā iti // (23.1) Par.?
yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca // (24.1) Par.?
tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya // (25.1) Par.?
kasmāt // (26.1) Par.?
yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ // (27.1) Par.?
kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti // (28.1) Par.?
tatra kṛtasyāvipakvasya nāśo yathā śuklakarmodayād ihaiva nāśaḥ kṛṣṇasya // (29.1) Par.?
yatredam uktam // (30.1) Par.?
dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti // (31.1) Par.?
tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante // (32.1) Par.?
pradhānakarmaṇy āvāpagamanam // (33.1) Par.?
yatredam uktam // (34.1) Par.?
syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam // (35.1) Par.?
kasmāt // (36.1) Par.?
kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti // (37.1) Par.?
niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam // (38.1) Par.?
katham iti // (39.1) Par.?
adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya // (40.1) Par.?
yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti // (41.1) Par.?
tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti // (42.1) Par.?
na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti // (43.1) Par.?
Duration=0.10502099990845 secs.