Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ // (1.1) Par.?
tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti // (2.1) Par.?
dveṣamohakṛto 'py asti karmāśayaḥ // (3.1) Par.?
tathā coktam // (4.1) Par.?
nānupahatya bhūtāny upabhogaḥ sambhavatīti // (5.1) Par.?
hiṃsākṛto 'py asti śārīraḥ // (6.1) Par.?
viṣayasukhaṃ cāvidyety uktam // (7.1) Par.?
yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham // (8.1) Par.?
yā laulyād anupaśāntis tad duḥkham // (9.1) Par.?
na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam // (10.1) Par.?
kasmāt // (11.1) Par.?
yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti // (12.1) Par.?
tasmād anupāyaḥ sukhasya bhogābhyāsa iti // (13.1) Par.?
sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī // (14.1) Par.?
viṣayānuvāsito mahati duḥkhapaṅke nimagna iti // (15.1) Par.?
eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti // (16.1) Par.?
atha kā tāpaduḥkhatā // (17.1) Par.?
sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ // (18.1) Par.?
sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti // (19.1) Par.?
parānugrahapīḍābhyāṃ dharmādharmāv upacinoti // (20.1) Par.?
sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate // (21.1) Par.?
kā punaḥ saṃskāraduḥkhatā // (22.1) Par.?
sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti // (23.1) Par.?
evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti // (24.1) Par.?
evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati // (25.1) Par.?
kasmāt // (26.1) Par.?
akṣipātrakalpo hi vidvān iti // (27.1) Par.?
yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram // (28.1) Par.?
itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante // (29.1) Par.?
tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti // (30.1) Par.?
guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ // (31.1) Par.?
prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante // (32.1) Par.?
calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam // (33.1) Par.?
rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante // (34.1) Par.?
evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti // (35.1) Par.?
tasmād duḥkham eva sarvaṃ vivekina iti // (36.1) Par.?
tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā // (37.1) Par.?
tasyāśca samyagdarśanam abhāvahetuḥ // (38.1) Par.?
yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva // (39.1) Par.?
tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti // (40.1) Par.?
tatra duḥkhabahulaḥ saṃsāro heyaḥ // (41.1) Par.?
pradhānapuruṣayoḥ saṃyogo heyahetuḥ // (42.1) Par.?
saṃyogasyātyantikī nivṛttir hānam // (43.1) Par.?
hānopāyaḥ samyagdarśanam // (44.1) Par.?
tatra hātuḥ svarūpam upādeyaṃ vā heyaṃ vā na bhavitum arhati // (45.1) Par.?
hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam // (46.1) Par.?
tad etacchāstraṃ caturvyūham ityabhidhīyate // (47.1) Par.?
Duration=0.15003299713135 secs.