Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viparyayajñānavāsanety arthaḥ // (1.1) Par.?
viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate // (2.1) Par.?
sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate // (3.1) Par.?
atra kaścit ṣaṇḍakopākhyānenodghāṭayati // (4.1) Par.?
mugdhayā bhāryayābhidhīyate ṣaṇḍakaḥ // (5.1) Par.?
āryaputra apatyavatī me bhaginī kimarthaṃ nāham iti // (6.1) Par.?
sa tām āha // (7.1) Par.?
mṛtas te 'ham apatyam utpādayiṣyāmīti // (8.1) Par.?
tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā // (9.1) Par.?
tatrācāryadeśīyo vakti // (10.1) Par.?
nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ // (11.1) Par.?
tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate // (12.1) Par.?
tatra cittanivṛttir eva mokṣaḥ // (13.1) Par.?
kimartham asthāna evāsya mativibhramaḥ // (14.1) Par.?
heyaṃ duḥkham uktam // (15.1) Par.?
heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam // (16.1) Par.?
ataḥ paraṃ hānaṃ vaktavyam // (17.1) Par.?
Duration=0.026531934738159 secs.