Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam // (1.1) Par.?
tasmāc ca sattvāt pariṇāmino 'tyantavidharmā śuddho 'nyaścitimātrarūpaḥ puruṣaḥ // (2.1) Par.?
tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt // (3.1) Par.?
sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ // (4.1) Par.?
yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate // (5.1) Par.?
na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati // (6.1) Par.?
tathā hyuktam / (7.1) Par.?
vijñātāram are kena vijānīyāt / (7.2) Par.?
iti // (7.3) Par.?
Duration=0.014852046966553 secs.