Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ // (1.1) Par.?
tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati // (2.1) Par.?
pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati // (3.1) Par.?
cittaṃ cendriyāṇy anupatanti // (4.1) Par.?
yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti // (5.1) Par.?
Duration=0.012183904647827 secs.