Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ // (1.1) Par.?
etad bhūtānāṃ prathamaṃ rūpam // (2.1) Par.?
dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate // (3.1) Par.?
asya sāmānyasya śabdādayo viśeṣāḥ // (4.1) Par.?
tathā coktaṃ / (5.1) Par.?
ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti // (5.2) Par.?
sāmānyaviśeṣasamudāyo 'tra dravyam // (6.1) Par.?
dviṣṭho hi samūhaḥ // (7.1) Par.?
pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti // (8.1) Par.?
śabdenopāttabhedāvayavānugataḥ samūhaḥ // (9.1) Par.?
ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ // (10.1) Par.?
tābhyām evābhidhīyate samūhaḥ // (11.1) Par.?
sa ca bhedābhedavivakṣitaḥ // (12.1) Par.?
āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti // (13.1) Par.?
sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaśca // (14.1) Par.?
yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti // (15.1) Par.?
ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti // (16.1) Par.?
ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ // (17.1) Par.?
etat svarūpam ityuktam // (18.1) Par.?
atha kim eṣāṃ sūkṣmarūpam // (19.1) Par.?
tanmātraṃ bhūtakāraṇam // (20.1) Par.?
tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam // (21.1) Par.?
atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ // (22.1) Par.?
athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat // (23.1) Par.?
teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati // (24.1) Par.?
tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati // (25.1) Par.?
tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti // (26.1) Par.?
Duration=0.053705930709839 secs.