Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā // (1.1) Par.?
tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram // (2.1) Par.?
asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ // (3.1) Par.?
phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ // (4.1) Par.?
manas tu sādhikāram āśrayo vāsanānām // (5.1) Par.?
na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante // (6.1) Par.?
yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam // (7.1) Par.?
evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ // (8.1) Par.?
eṣām abhāve tatsaṃśrayāṇām api vāsanānām abhāvaḥ // (9.1) Par.?
nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti // (10.1) Par.?
Duration=0.020300149917603 secs.