Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Logic, Methodology, Nyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃśayaparīkṣāprakaraṇam
samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ // (1) Par.?
vipratipattyavyavasthādhyavasāyāt ca // (2) Par.?
vipratipattau ca saṃpratipatteḥ // (3) Par.?
avyavasthātmani vyavasthitatvāt cāvyavasthāyāḥ // (4) Par.?
tathātyantasaṃśayaḥ taddharmasātatyopapatteḥ // (5) Par.?
yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā // (6) Par.?
yatra saṃśayaḥ tatra evam uttarottaraprasaṅgaḥ // (7) Par.?
pramāṇasāmānyaparīkṣāprakaraṇam
pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ // (8) Par.?
pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ // (9) Par.?
paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ // (10) Par.?
yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām // (11) Par.?
traikālyāsiddheḥ pratiṣedhānupapattiḥ // (12) Par.?
sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ // (13) Par.?
tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ // (14) Par.?
traikālyāpratiṣedhaśca śabdāt ātodyasiddhivat tatsiddheḥ // (15) Par.?
prameyā ca tulāprāmāṇyavat // (16) Par.?
pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ // (17) Par.?
tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ // (18) Par.?
na pradīpaprakāśasiddhivat tatsiddheḥ // (19) Par.?
kvacit nivṛttidarśanāt anivṛttidarśanāt ca kvacit anekāntaḥ // (20) Par.?
pratyakṣaparīkṣāprakaraṇām
pratyakṣalakṣaṇānupapattir asamagravacanāt // (21) Par.?
nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ // (22) Par.?
digdeśakālākāśeṣu api evaṃ prasaṅgaḥ // (23) Par.?
jñānaliṅgatvāt ātmano nānavarodhaḥ // (24) Par.?
tadayaugapadyaliṅgatvācca na manasaḥ // (25) Par.?
pratyakṣanimittatvācca indriyārthayoḥ saṃnikarṣasya svaśabdena vacanam // (26) Par.?
suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt // (27) Par.?
taiścāpadeśo jñānaviśeṣāṇām // (28) Par.?
vyāhatatvāt ahetuḥ // (29) Par.?
nārthaviśeṣaprābalyāt // (30) Par.?
viṣayaparīkṣāprakaraṇām
pratyakṣam anumānam ekadeśagrahaṇāt upalabdheḥ // (31) Par.?
na pratyakṣeṇa yāvat tāvat api upalambhāt // (32) Par.?
na caikadeśopalabdhiravayavisadbhāvāt // (33) Par.?
prasaṅgopāttāvayaviparīkṣā
sādhyatvāt avayavini sandehaḥ // (34) Par.?
sarvāgrahaṇam avayavyasiddheḥ // (35) Par.?
dhāraṇākarṣaṇopapatteśca // (36) Par.?
senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām // (37) Par.?
anumānaparīkṣāprakaraṇam
rodhopaghātasādṛśyebhyo vyabhicārāt anumānam apramāṇam // (38) Par.?
na ekadeśatrāsasādṛśyebhyaḥ arthāntarabhāvāt // (39) Par.?
vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ // (40) Par.?
tayoḥ api abhāvo vartamānābhāve tadapekṣatvāt // (41) Par.?
nātītānāgatayoḥ itaretarāpekṣā siddhiḥ // (42) Par.?
vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ // (43) Par.?
kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam // (44) Par.?
upamānaparīkṣāprakaraṇam
atyantaprāyaikadeśasādharmyāt upamānāsiddhiḥ // (45) Par.?
prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ // (46) Par.?
pratyakṣeṇāpratyakṣasiddheḥ // (47) Par.?
nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ // (48) Par.?
tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ // (49) Par.?
śabdasāmānyaparīkṣāprakaraṇam
śabdaḥ anumānam arthasyānupalabdheḥ anumeyatvāt // (50) Par.?
upalabdheḥ advipravṛttitvāt // (51) Par.?
sambandhāt ca // (52) Par.?
āptopadeśasāmarthyāt śabdāt arthasampratyayaḥ // (53) Par.?
pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ // (54) Par.?
śabdārthavyavasthānāt apratiṣedhaḥ // (55) Par.?
na sāmayikatvāt śabdārthasampratyayasya // (56) Par.?
jātiviśeṣe cāniyamāt // (57) Par.?
śabdaviśeṣaparīkṣāprakaraṇam
tadaprāmāṇyam anṛtavyāghātapunaruktadoṣebhyaḥ // (58) Par.?
na karmakartṛsādhanavaiguṇyāt // (59) Par.?
abhyupetya kālabhede doṣavacanāt // (60) Par.?
anuvādopapatteśca // (61) Par.?
vākyavibhāgasya cārthagrahaṇāt // (62) Par.?
vidhyarthavādānuvādavacanaviniyogāt // (63) Par.?
vidhir vidhāyakaḥ // (64) Par.?
stutir nindā parakṛtiḥ purākalpaḥ iti arthavādaḥ // (65) Par.?
vidhivihitasyānuvacanam anuvādaḥ // (66) Par.?
nānuvādapunaruktayoḥ viśeṣaḥ śabdābhyāsopapatteḥ // (67) Par.?
śīghrataragamanopadeśavat abhyāsāt nāviśeṣaḥ // (68) Par.?
mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt // (69) Par.?
Duration=0.14336705207825 secs.