Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Logic

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pramāṇacatuṣṭvaparīkṣāprakaraṇam
na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt // (1) Par.?
śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntarabhāvāt cāpratiṣedhaḥ // (2) Par.?
arthāpattir apramāṇam anaikāntikatvāt // (3) Par.?
anarthāpattau arthāpattyabhimānāt // (4) Par.?
pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt // (5) Par.?
tatprāmāṇye vā nārthāpattyaprāmāṇyam // (6) Par.?
abhāvaprāmāṇyasiddhiḥ avāntaraprakaraṇam
nābhāvaprāmāṇyaṃ prameyāsiddheḥ // (7) Par.?
lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ // (8) Par.?
asati arthe nābhāvaḥ iti cet nānyalakṣaṇopapatteḥ // (9) Par.?
tatsiddheḥ alakṣiteṣu ahetuḥ // (10) Par.?
na lakṣaṇāvasthitāpekṣasiddheḥ // (11) Par.?
prāk utpatteḥ abhāvopapatteśca // (12) Par.?
śabdānityatvaparīkṣāprakaraṇam
ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca // (13) Par.?
na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca // (14) Par.?
tattvabhāktayoḥ nānātvavibhāgāt avyabhicāraḥ // (15) Par.?
saṃtānānumānaviśeṣaṇāt // (16) Par.?
kāraṇadravyasya pradeśaśabdenābhidhānāt // (17) Par.?
prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca // (18) Par.?
tadanupalabdheḥ anupalambhāt āvaraṇopapattiḥ // (19) Par.?
anupalambhāt anupalabdhisadbhāvāt nāvaraṇānupapattir anupalambhāt // (20) Par.?
anupalambhātmakatvāt anupalabdheḥ ahetuḥ // (21) Par.?
asparśatvāt // (22) Par.?
na karmānityatvāt // (23) Par.?
nāṇunityatvāt // (24) Par.?
sampradānāt // (25) Par.?
tadantarālānupalabdheḥ ahetuḥ // (26) Par.?
adhyāpanāt apratiṣedhaḥ // (27) Par.?
ubhayoḥ pakṣayoḥ anyatarasyādhyāpanāt apratiṣedhaḥ // (28) Par.?
abhyāsāt // (29) Par.?
nānyatve api abhyāsasya upacārāt // (30) Par.?
anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ // (31) Par.?
tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ // (32) Par.?
vināśakāraṇānupalabdheḥ // (33) Par.?
aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ // (34) Par.?
upalabhyamāne cānupalabdheḥ asattvāt anapadeśaḥ // (35) Par.?
pāṇinimittapraśleṣāt śabdābhāve nānupalabdhiḥ // (36) Par.?
vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ // (37) Par.?
asparśatvāt apratiṣedhaḥ // (38) Par.?
vibhaktyantaropapatteśca samāse // (39) Par.?
śabdapariṇāmaparīkṣāprakaraṇam
vikārādeśopadeśāt saṃśayaḥ // (40) Par.?
prakṛtivivṛddhau vikāravivṛddheḥ // (41) Par.?
nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ // (42) Par.?
dvividhasyāpi hetoḥ abhāvāt asādhanaṃ dṛṣṭāntaḥ // (43) Par.?
nātulyaprakṛtīnāṃ vikāravikalpāt // (44) Par.?
dravyavikāravaiṣamyavat varṇavikāravikalaḥ // (45) Par.?
na vikāradharmānupapatteḥ // (46) Par.?
vikāraprāptānām apunarāpatteḥ // (47) Par.?
suvarṇādīnāṃ punarāpatteḥ ahetuḥ // (48) Par.?
na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt // (49) Par.?
varṇatvāvyatirekāt varṇavikārāṇām apratiṣedhaḥ // (50) Par.?
sāmānyavato dharmayogo na sāmānyasya // (51) Par.?
nityatve avikārāt anityatve cānavasthānāt // (52) Par.?
nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ // (53) Par.?
anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ // (54) Par.?
vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ // (55) Par.?
prakṛtyaniyamāt // (56) Par.?
aniyame niyamāt nāniyamaḥ // (57) Par.?
niyamāniyamavirodhāt aniyame niyamāt cāpratiṣedhaḥ // (58) Par.?
guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ // (59) Par.?
śabdaśaktiparīkṣāprakaraṇam
te vibhaktyantāḥ padam // (60) Par.?
vyaktyākṛtijātisaṃnidhopacārāt saṃśayaḥ // (61) Par.?
vyaktivādaavāntaraprakaraṇam
yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ // (62) Par.?
na tat anavasthānāt // (63) Par.?
sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ // (64) Par.?
ākṛtivādāvāntaraprakaraṇam
ākṛtiḥ tadapekṣatvāt sattvavyavasthānasiddheḥ // (65) Par.?
jātivādaavāntaraprakaraṇam
vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ // (66) Par.?
nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ // (67) Par.?
siddhāntavādāvāntaraprakaraṇam
vyaktyākṛtijātayaḥ tu padārthaḥ // (68) Par.?
vyaktir guṇaviśeṣāśrayo mūrtiḥ // (69) Par.?
ākṛtir jātiliṅgākhyā // (70) Par.?
samānaprasavātmikā jātiḥ // (71) Par.?
Duration=0.21489095687866 secs.