Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pravṛttidoṣasāmānyaparīkṣāprakaraṇam
pravṛttiryathoktā // (1) Par.?
tathā doṣāḥ // (2) Par.?
doṣatrairāśyaparīkṣāprakaraṇam
trairāśyaṃ rāgadveṣamohārthāntarbhāvāt // (3) Par.?
na ekapratyanīkabhāvāt // (4) Par.?
vyabhicārādahetuḥ // (5) Par.?
teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ // (6) Par.?
nimittanaimittikabhāvādarthāntarabhāvo doṣebhyaḥ // (7) Par.?
na doṣalakṣaṇāvarodhānmohasya // (8) Par.?
nimittanaimittikopapatteśca tulyajātīyānāmapratiṣedhaḥ // (9) Par.?
pretyabhāvaparīkṣāprakaraṇam
ātmanityatve pretyabhāvasiddhiḥ // (10) Par.?
vyaktād vyaktānām pratyakṣaprāmāṇyāt // (11) Par.?
na ghaṭād ghaṭaniṣpatteḥ // (12) Par.?
vyaktād ghaṭaniṣpatterapratiṣedhaḥ // (13) Par.?
śūnyatopādānanirākaraṇaprakaraṇam
abhāvād bhāvotpattiḥ nānupamṛdya prādurbhāvāt // (14) Par.?
vyāghātādaprayogaḥ // (15) Par.?
na atītānāgatayoḥ kārakaśabdaprayogāt // (16) Par.?
na vinaṣṭebhyo 'niṣpatteḥ // (17) Par.?
kramanirdeśādapratiṣedhaḥ // (18) Par.?
īśvaropādānātāprakaraṇam
īśvaraḥ kāraṇam puruṣakarmāphalyadarśanāt // (19) Par.?
na puruṣakarmābhāve phalāniṣpatteḥ // (20) Par.?
tatkāritatvād ahetuḥ // (21) Par.?
ākasmikatvanirākaraṇaprakaraṇam
animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt // (22) Par.?
animittanimittatvān nānimittataḥ // (23) Par.?
nimittānimittayor arthāntarabhāvād apratiṣedhaḥ // (24) Par.?
sarvānityatvanirākaraṇaprakaraṇam
sarvam anityam utpattivināśadharmakatvāt // (25) Par.?
na anityatānityatvāt // (26) Par.?
tadanityatvamagnerdāhyaṃ vināśyānuvināśavat // (27) Par.?
nityasyāpratyākhyānam yathopalabdhivyavasthānāt // (28) Par.?
sarvanityatvanirākaraṇam
sarvaṃ nityam pañcabhūtanityatvāt // (29) Par.?
na utpattivināśakāraṇopalabdheḥ // (30) Par.?
tallakṣaṇāvarodhādapratiṣedhaḥ // (31) Par.?
na utpattitatkāraṇopalabdheḥ // (32) Par.?
na vyavasthānupapatteḥ // (33) Par.?
sarvapṛthaktvanirākaraṇaprakaraṇam
sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt // (34) Par.?
na anekalakṣaṇairekabhāvaniṣpatteḥ // (35) Par.?
lakṣaṇavyavasthānādevāpratiṣedhaḥ // (36) Par.?
sarvaśūnyatānirākaraṇaprakaraṇam
sarvam abhāvo bhāveṣvitaretarābhāvasiddheḥ // (37) Par.?
na svabhāvasiddherbhāvānām // (38) Par.?
na svabhāvasiddhiḥ āpekṣikatvāt // (39) Par.?
vyāhatatvādayuktam // (40) Par.?
saṃkhyaikāntavādaprakaraṇam
saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām // (41) Par.?
na kāraṇāvayavābhāvāt // (42) Par.?
niravayavatvādahetuḥ // (43) Par.?
phalaparīkṣāprakaraṇam
sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ // (44) Par.?
na sadyaḥ kālāntaropabhogyatvāt // (45) Par.?
kālāntareṇāniṣpattiheturvināśāt // (46) Par.?
prāṅniṣpattervṛkṣaphalavat tatsyāt // (47) Par.?
nāsanna sanna sadasat sadasator vaidharmyāt // (48) Par.?
utpādavyayadarśanāt // (49) Par.?
buddhisiddhaṃ tu tadasat // (50) Par.?
āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ // (51) Par.?
prīterātmāśrayatvādapratiṣedhaḥ // (52) Par.?
na putrapaśustrīparicchedahiraṇyānnādiphalanirdeśāt // (53) Par.?
tatsambandhāt phalaniṣpattesteṣu phalavadupacāraḥ // (54) Par.?
duḥkhaparīkṣāprakaraṇam
vividhabādhanāyogād duḥkhameva janmotpattiḥ // (55) Par.?
na sukhasyāpyantarālaniṣpatteḥ // (56) Par.?
bādhanānivṛtter vedayataḥ paryeṣaṇadoṣād apratiṣedhaḥ // (57) Par.?
duḥkhavikalpe sukhābhimānācca // (58) Par.?
apavargaparīkṣāprakaraṇam
ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ // (59) Par.?
pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ // (60) Par.?
samāropaṇādātmanyapratiṣedhaḥ // (61) Par.?
pātracayāntānupapatteśca phalābhāvaḥ // (62) Par.?
suṣuptasya svapnādarśane kleśābhāvādapavargaḥ // (63) Par.?
na pravṛttiḥ pratisandhānāya hīnakleśasya // (64) Par.?
na kleśasantateḥ svābhāvikatvāt // (65) Par.?
prāgutpatter abhāvānityatvavat svābhāvike 'pyanityatvam // (66) Par.?
aṇuśyāmatānityatvavad vā // (67) Par.?
na saṅkalpanimittatvācca rāgādīnām // (68) Par.?
Duration=0.1816930770874 secs.