Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam // (1) Par.?
abrahmacāriṇas tasya tyāgād ānandavarjitāḥ // (2) Par.?
ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ // (3) Par.?
dvaye 'pi narake ghore tasmād enāṃ sthitiṃ bhajet // (4) Par.?
tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti // (5) Par.?
tatra ca uttara uttara utkṛṣṭaḥ pūrvaḥ pūrvas tadrucyartham // (6) Par.?
siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca // (7) Par.?
tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api vā liṅgādi // (8) Par.?
tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca // (9) Par.?
tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ // (10) Par.?
paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate // (11) Par.?
tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti // (12) Par.?
tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet // (13) Par.?
iti bāhyayāgaḥ // (14) Par.?
atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ // (15) Par.?
evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu // (16) Par.?
atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ / (17.1) Par.?
jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam // (17.2) Par.?
kāryahetusahotthatvāt traidhaṃ sākṣād athānyathā / (18.1) Par.?
kᄆptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ // (18.2) Par.?
cakram arcet tadaucityād anucakraṃ tathānugam / (19.1) Par.?
bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ // (19.2) Par.?
evam ānandasaṃdohitatacceṣṭocchalatsthitiḥ / (20.1) Par.?
anucakragaṇaś cakratādātmyād abhilīyate // (20.2) Par.?
nijanijabhogābhogapravikāsamayasvarūpaparimarśe / (21.1) Par.?
kramaśo 'nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti // (21.2) Par.?
anucakradevatātmakamarīcigaṇapūraṇādhigatavīryam / (22.1) Par.?
tacchaktitadvadātmakam anyonyasamunmukhaṃ bhavati // (22.2) Par.?
tadyugalamūrdhvadhāmapraveśasaspandajātasaṃkṣobham / (23.1) Par.?
kṣubhnāty anucakrāṇy api tāni tadā tanmayāni na pṛthak tu // (23.2) Par.?
itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā / (24.1) Par.?
kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ // (24.2) Par.?
taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam / (25.1) Par.?
no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam // (25.2) Par.?
anavacchinnapadepsus tāṃ saṃvidam ātmasātkuryāt / (26.1) Par.?
śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ // (26.2) Par.?
svātmānyonyāveśāt śāntānyatve dvayor dvayātmatvāt / (27.1) Par.?
śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān // (27.2) Par.?
tasyāṃ cāryaṃ kulam atha tayā nṛṣu proktayogasaṃghaṭṭān / (28.1) Par.?
atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate // (28.2) Par.?
prācyāṃ visargasattām anavacchidite pade rūḍhāḥ / (29.1) Par.?
uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ // (29.2) Par.?
tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati / (30.1) Par.?
śāntābhyāse śāntaṃ śivam eti yad atra devatācakram // (30.2) Par.?
śūnyaṃ nirānandamayaṃ nirvṛtinijadhāmato 'rghaṃ ca / (31.1) Par.?
raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena // (31.2) Par.?
āntarapūrṇasamucchaladanucakraṃ yāti cakram atha tad api / (32.1) Par.?
ucchalati prāgvad iti trividho 'nvartho visargo 'yam // (32.2) Par.?
etad visargadhāmani parimarśanatas tridhaiva manuvīryam / (33.1) Par.?
tattatsaṃvidgarbhe mantras tattatphalaṃ sūte // (33.2) Par.?
koṇatrayāntarāśritanityoditamaṅgalacchade kamale / (34.1) Par.?
nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam // (34.2) Par.?
madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau / (35.1) Par.?
madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt // (35.2) Par.?
tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ / (36.1) Par.?
iti śaśadharavāsarapaticitraguṣaṃghaṭṭamudrayā jhaṭiti // (36.2) Par.?
sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate / (37.1) Par.?
etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ // (37.2) Par.?
pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ / (38.1) Par.?
avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // (38.2) Par.?
avyucchinnānāhataparamārthair mantravīryaṃ tat / (39.1) Par.?
gamanāgamaviśrāntiṣu karṇe nayane dvilakṣyasamparke // (39.2) Par.?
tatsammīlanayoge dehāntākhye ca yāmale cakre / (40.1) Par.?
kucamadhyahṛdayadeśād oṣṭhānte kaṇṭhagaṃ yad avyaktam // (40.2) Par.?
tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat / (41.1) Par.?
nirvānti tatra caivaṃ yo 'ṣṭavidho nādabhairavaḥ paramaḥ // (41.2) Par.?
jyotir dhvaniś ca yasmāt sā māntrī vyāptir ucyate paramā / (42.1) Par.?
karmaṇi karmaṇi viduṣaḥ syāj jīvato muktiḥ // (42.2) Par.?
tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ / (43.1) Par.?
śūnyāśūnyālayaṃ kuryād ekadaṇḍe 'nalānilau // (43.2) Par.?
śūlaṃ samarasīkṛtya rase rasam iva sthitam / (44.1) Par.?
tyaktāśaṅko nirācāro nāham asmīti bhāvayan // (44.2) Par.?
dehasthā devatāḥ paśyan hlādodvegādi ciddhane / (45.1) Par.?
karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // (45.2) Par.?
grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam // (47) Par.?
śvabhre sudūre jhaṭiti svadehaṃ saṃpātayan vāsam asāhasena / (48.1) Par.?
ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta // (48.2) Par.?
ity eṣa yāmalayāgaḥ // (49) Par.?
uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ // (50) Par.?
viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ // (51) Par.?
evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ // (52) Par.?
kevalam etad yāgapradhānatayā iti // (53) Par.?
guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam // (54) Par.?
Duration=0.15746188163757 secs.