Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, marriage, wedding, saṃskāras, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ācārādhyāya, 1. upodghātaprakaraṇam
yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan / (1.1) Par.?
varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // (1.2) Par.?
mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn / (2.1) Par.?
yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // (2.2) Par.?
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ / (3.1) Par.?
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // (3.2) Par.?
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (4.1) Par.?
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (4.2) Par.?
parāśaravyāsaśaṅkhalikhitā dakṣagautamau / (5.1) Par.?
śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // (5.2) Par.?
deśe kāla upāyena dravyaṃ śraddhāsamanvitam / (6.1) Par.?
pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // (6.2) Par.?
śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / (7.1) Par.?
samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // (7.2) Par.?
ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / (8.1) Par.?
ayaṃ tu paramo dharmo yad yogenātmadarśanam // (8.2) Par.?
catvāro vedadharmajñāḥ parṣat traividyam eva vā / (9.1) Par.?
sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // (9.2) Par.?
2. brahmacāriprakaraṇam
brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ / (10.1) Par.?
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (10.2) Par.?
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (11.1) Par.?
ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // (11.2) Par.?
ahany ekādaśe nāma caturthe māsi niṣkramaḥ / (12.1) Par.?
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (12.2) Par.?
evam enaḥ śamaṃ yāti bījagarbhasamudbhavam / (13.1) Par.?
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // (13.2) Par.?
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / (14.1) Par.?
rājñām ekādaśe saike viśām eke yathākulam // (14.2) Par.?
upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / (15.1) Par.?
vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // (15.2) Par.?
divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ / (16.1) Par.?
kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // (16.2) Par.?
gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ / (17.1) Par.?
gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // (17.2) Par.?
antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ / (18.1) Par.?
prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // (18.2) Par.?
kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca / (19.1) Par.?
prajāpatipitṛbrahmadevatīrthāny anukramāt // (19.2) Par.?
triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / (20.1) Par.?
adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // (20.2) Par.?
hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ / (21.1) Par.?
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // (21.2) Par.?
snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ / (22.1) Par.?
sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // (22.2) Par.?
gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām / (23.1) Par.?
pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // (23.2) Par.?
prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu / (24.1) Par.?
japann āsīta sāvitrīṃ pratyag ā tārakodayāt // (24.2) Par.?
saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt / (25.1) Par.?
agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // (25.2) Par.?
tato 'bhivādayed vṛddhān asāv aham iti bruvan / (26.1) Par.?
guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // (26.2) Par.?
āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet / (27.1) Par.?
hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // (27.2) Par.?
kṛtajñādrohimedhāviśucikalyānasūyakāḥ / (28.1) Par.?
adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // (28.2) Par.?
daṇḍājinopavītāni mekhalāṃ caiva dhārayet / (29.1) Par.?
brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // (29.2) Par.?
ādimadhyāvasāneṣu bhavacchabdopalakṣitā / (30.1) Par.?
brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // (30.2) Par.?
kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / (31.1) Par.?
āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // (31.2) Par.?
brahmacarye sthito naikam annam adyād anāpadi / (32.1) Par.?
brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // (32.2) Par.?
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / (33.1) Par.?
bhāskarālokanāślīlaparivādādi varjayet // (33.2) Par.?
sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / (34.1) Par.?
upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // (34.2) Par.?
ekadeśam upādhyāya ṛtvig yajñakṛd ucyate / (35.1) Par.?
ete mānyā yathāpūrvam ebhyo mātā garīyasī // (35.2) Par.?
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (36.1) Par.?
grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // (36.2) Par.?
ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt / (37.1) Par.?
brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // (37.2) Par.?
ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ / (38.1) Par.?
sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // (38.2) Par.?
mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt / (39.1) Par.?
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // (39.2) Par.?
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (40.1) Par.?
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // (40.2) Par.?
madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / (41.1) Par.?
pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // (41.2) Par.?
yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ / (42.1) Par.?
prīṇāti devān ājyena madhunā ca pitṝṃs tathā // (42.2) Par.?
sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / (43.1) Par.?
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (43.2) Par.?
medasā tarpayed devān atharvāṅgirasaḥ paṭhan / (44.1) Par.?
pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // (44.2) Par.?
vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / (45.1) Par.?
itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // (45.2) Par.?
māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām / (46.1) Par.?
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (46.2) Par.?
te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ / (47.1) Par.?
yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // (47.2) Par.?
trir vittapūrṇapṛthivīdānasya phalam aśnute / (48.1) Par.?
tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // (48.2) Par.?
naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau / (49.1) Par.?
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (49.2) Par.?
anena vidhinā dehaṃ sādayan vijitendriyaḥ / (50.1) Par.?
brahmalokam avāpnoti na cehājāyate punaḥ // (50.2) Par.?
3. vivāhaprakaraṇam
gurave tu varaṃ dattvā snāyād vā tadanujñayā / (51.1) Par.?
vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // (51.2) Par.?
aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet / (52.1) Par.?
ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // (52.2) Par.?
arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām / (53.1) Par.?
pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // (53.2) Par.?
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt / (54.1) Par.?
sphītād api na saṃcārirogadoṣasamanvitāt // (54.2) Par.?
etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / (55.1) Par.?
yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // (55.2) Par.?
yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ / (56.1) Par.?
naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // (56.2) Par.?
tisro varṇānupūrvyeṇa dve tathaikā yathākramam / (57.1) Par.?
brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // (57.2) Par.?
brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / (58.1) Par.?
tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // (58.2) Par.?
yajñastha ṛtvije daiva ādāyārṣas tu godvayam / (59.1) Par.?
caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // (59.2) Par.?
ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / (60.1) Par.?
sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // (60.2) Par.?
āsuro draviṇādānād gāndharvaḥ samayān mithaḥ / (61.1) Par.?
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // (61.2) Par.?
pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / (62.1) Par.?
vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // (62.2) Par.?
pitā pitāmaho bhrātā sakulyo jananī tathā / (63.1) Par.?
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // (63.2) Par.?
aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau / (64.1) Par.?
gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // (64.2) Par.?
sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk / (65.1) Par.?
dattām api haret pūrvāc chreyāṃś ced vara āvrajet // (65.2) Par.?
anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam / (66.1) Par.?
aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // (66.2) Par.?
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ / (67.1) Par.?
svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // (67.2) Par.?
aputrāṃ gurvanujñāto devaraḥ putrakāmyayā / (68.1) Par.?
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // (68.2) Par.?
ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet / (69.1) Par.?
anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // (69.2) Par.?
hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām / (70.1) Par.?
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // (70.2) Par.?
somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / (71.1) Par.?
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // (71.2) Par.?
vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / (72.1) Par.?
garbhabhartṛvadhādau ca tathā mahati pātake // (72.2) Par.?
surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā / (73.1) Par.?
strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // (73.2) Par.?
adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / (74.1) Par.?
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // (74.2) Par.?
mṛte jīvati vā patyau yā nānyam upagacchati / (75.1) Par.?
seha kīrtim avāpnoti modate comayā saha // (75.2) Par.?
ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / (76.1) Par.?
tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // (76.2) Par.?
strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / (77.1) Par.?
ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ // (77.2) Par.?
lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ / (78.1) Par.?
yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // (78.2) Par.?
ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / (79.1) Par.?
brahmacāry eva parvāṇy ādyāś catasras tu varjayet // (79.2) Par.?
evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / (80.1) Par.?
sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // (80.2) Par.?
yathākāmī bhaved vāpi strīṇāṃ varam anusmaran / (81.1) Par.?
svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // (81.2) Par.?
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ / (82.1) Par.?
bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // (82.2) Par.?
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī / (83.1) Par.?
kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā // (83.2) Par.?
krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam / (84.1) Par.?
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // (84.2) Par.?
rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake / (85.1) Par.?
abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // (85.2) Par.?
pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ / (86.1) Par.?
hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // (86.2) Par.?
patipriyahite yuktā svācārā vijitendriyā / (87.1) Par.?
seha kīrtim avāpnoti pretya cānuttamāṃ gatim // (87.2) Par.?
satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet / (88.1) Par.?
savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // (88.2) Par.?
dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ / (89.1) Par.?
āhared vidhivad dārān agnīṃś caivāvilambayan // (89.2) Par.?
4. varṇajātivivekaprakaraṇam
savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / (90.1) Par.?
anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // (90.2) Par.?
viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām / (91.1) Par.?
ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // (91.2) Par.?
vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau / (92.1) Par.?
vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // (92.2) Par.?
brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / (93.1) Par.?
śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // (93.2) Par.?
kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca / (94.1) Par.?
śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // (94.2) Par.?
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate / (95.1) Par.?
asatsantas tu vijñeyāḥ pratilomānulomajāḥ // (95.2) Par.?
jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / (96.1) Par.?
vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccādharottaram // (96.2) Par.?
5. gṛhasthadharmaprakaraṇam
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī / (97.1) Par.?
dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // (97.2) Par.?
śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ / (98.1) Par.?
prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // (98.2) Par.?
hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ / (99.1) Par.?
vedārthān adhigacchec ca śāstrāṇi vividhāni ca // (99.2) Par.?
upeyād īśvaraṃ caiva yogakṣemārthasiddhaye / (100.1) Par.?
snātvā devān pitṝṃś caiva tarpayed arcayet tathā // (100.2) Par.?
vedātharvapurāṇāni setihāsāni śaktitaḥ / (101.1) Par.?
japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // (101.2) Par.?
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ / (102.1) Par.?
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ // (102.2) Par.?
devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret / (103.1) Par.?
annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet // (103.2) Par.?
annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam / (104.1) Par.?
svādhyāyaṃ satataṃ kuryān na paced annam ātmane // (104.2) Par.?
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ / (105.1) Par.?
saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // (105.2) Par.?
ā pośanenopariṣṭād adhastād aśnatā tathā / (106.1) Par.?
anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // (106.2) Par.?
atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ / (107.1) Par.?
apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // (107.2) Par.?
satkṛtya bhikṣave bhikṣā dātavyā savratāya ca / (108.1) Par.?
bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // (108.2) Par.?
mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet / (109.1) Par.?
satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // (109.2) Par.?
pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ / (110.1) Par.?
priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // (110.2) Par.?
adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ / (111.1) Par.?
mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // (111.2) Par.?
parapākarucir na syād anindyāmantraṇād ṛte / (112.1) Par.?
vākpāṇipādacāpalyaṃ varjayeccātibhojanam // (112.2) Par.?
atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet / (113.1) Par.?
ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // (113.2) Par.?
upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca / (114.1) Par.?
bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // (114.2) Par.?
brāhme muhūrte cotthāya cintayed ātmano hitam / (115.1) Par.?
dharmārthakāmān sve kāle yathāśakti na hāpayet // (115.2) Par.?
vidyākarmavayobandhuvittair mānyā yathākramam / (116.1) Par.?
etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati // (116.2) Par.?
vṛddhabhārinṛpasnātastrīrogivaracakriṇām / (117.1) Par.?
panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // (117.2) Par.?
ijyādhyayanadānāni vaiśyasya kṣatriyasya ca / (118.1) Par.?
pratigraho 'dhiko vipre yājanādhyāpane tathā // (118.2) Par.?
pradhānaṃ kṣatriye karma prajānāṃ paripālanam / (119.1) Par.?
kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam // (119.2) Par.?
śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet / (120.1) Par.?
śilpair vā vividhair jīved dvijātihitam ācaran // (120.2) Par.?
bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ / (121.1) Par.?
namaskāreṇa mantreṇa pañcayajñān na hāpayet // (121.2) Par.?
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (122.1) Par.?
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // (122.2) Par.?
vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām / (123.1) Par.?
ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // (123.2) Par.?
traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ / (124.1) Par.?
prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // (124.2) Par.?
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / (125.1) Par.?
kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // (125.2) Par.?
eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / (126.1) Par.?
hīnakalpaṃ na kurvīta sati dravye phalapradam // (126.2) Par.?
cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt / (127.1) Par.?
yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // (127.2) Par.?
kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā / (128.1) Par.?
jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // (128.2) Par.?
6. snātakadharmaprakaraṇam
na svādhyāyavirodhyartham īheta na yatas tataḥ / (129.1) Par.?
na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // (129.2) Par.?
rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā / (130.1) Par.?
dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet // (130.2) Par.?
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / (131.1) Par.?
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // (131.2) Par.?
na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet / (132.1) Par.?
nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī // (132.2) Par.?
dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ / (133.1) Par.?
kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn // (133.2) Par.?
na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu / (134.1) Par.?
na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ // (134.2) Par.?
nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / (135.1) Par.?
na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // (135.2) Par.?
ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / (136.1) Par.?
varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // (136.2) Par.?
ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet / (137.1) Par.?
pādau pratāpayen nāgnau na cainam abhilaṅghayet // (137.2) Par.?
jalaṃ piben nāñjalinā na śayānaṃ prabodhayet / (138.1) Par.?
nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // (138.2) Par.?
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / (139.1) Par.?
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // (139.2) Par.?
nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit / (140.1) Par.?
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // (140.2) Par.?
pratigrahe sūnicakridhvajiveśyānarādhipāḥ / (141.1) Par.?
duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // (141.2) Par.?
adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / (142.1) Par.?
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // (142.2) Par.?
pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā / (143.1) Par.?
jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // (143.2) Par.?
tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu / (144.1) Par.?
upākarmaṇi cotsarge svaśākhāśrotriye tathā // (144.2) Par.?
saṃdhyāgarjitanirghātabhūkampolkānipātane / (145.1) Par.?
samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // (145.2) Par.?
pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake / (146.1) Par.?
ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // (146.2) Par.?
paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ / (147.1) Par.?
kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // (147.2) Par.?
śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane / (148.1) Par.?
amedhyaśavaśūdrāntyaśmaśānapatitāntike // (148.2) Par.?
deśe 'śucāv ātmani ca vidyutstanitasaṃplave / (149.1) Par.?
bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute // (149.2) Par.?
pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu / (150.1) Par.?
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // (150.2) Par.?
kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe / (151.1) Par.?
saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // (151.2) Par.?
devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ / (152.1) Par.?
nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca // (152.2) Par.?
viprāhikṣatriyātmāno nāvajñeyāḥ kadācana / (153.1) Par.?
ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // (153.2) Par.?
dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet / (154.1) Par.?
śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // (154.2) Par.?
gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet / (155.1) Par.?
na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // (155.2) Par.?
karmaṇā manasā vācā yatnād dharmaṃ samācaret / (156.1) Par.?
asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // (156.2) Par.?
mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ / (157.1) Par.?
vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ // (157.2) Par.?
ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ / (158.1) Par.?
vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // (158.2) Par.?
pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu / (159.1) Par.?
snāyān nadīdevakhātahradaprasravaṇeṣu ca // (159.2) Par.?
paraśayyāsanodyānagṛhayānāni varjayet / (160.1) Par.?
adattāny agnihīnasya nānnam adyād anāpadi // (160.2) Par.?
kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām / (161.1) Par.?
vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām // (161.2) Par.?
cikitsakāturakruddhapuṃścalīmattavidviṣām / (162.1) Par.?
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām // (162.2) Par.?
avīrāstrīsvarṇakārastrījitagrāmayājinām / (163.1) Par.?
śastravikrayikarmāratantuvāyaśvavṛttinām // (163.2) Par.?
nṛśaṃsarājarajakakṛtaghnavadhajīvinām / (164.1) Par.?
cailadhāvasurājīvasahopapativeśmanām // (164.2) Par.?
piśunānṛtinoś caiva tathā cākrikabandinām / (165.1) Par.?
eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // (165.2) Par.?
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ / (166.1) Par.?
bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // (166.2) Par.?
7. bhakṣyābhakṣyaprakaraṇam
anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam / (167.1) Par.?
śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // (167.2) Par.?
udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet / (168.1) Par.?
goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // (168.2) Par.?
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam / (169.1) Par.?
asnehā api godhūmayavagorasavikriyāḥ // (169.2) Par.?
saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet / (170.1) Par.?
auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // (170.2) Par.?
devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / (171.1) Par.?
anupākṛtamāṃsāni viḍjāni kavakāni ca // (171.2) Par.?
kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān / (172.1) Par.?
sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // (172.2) Par.?
koyaṣṭiplavacakrāhvabalākābakaviṣkirān / (173.1) Par.?
vṛthākṛsarasamyāvapāyasāpūpaśaṣkulīḥ // (173.2) Par.?
kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam / (174.1) Par.?
jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // (174.2) Par.?
cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca / (175.1) Par.?
matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // (175.2) Par.?
palāṇḍuṃ viḍvarāhaṃ ca chattrākaṃ grāmakukkuṭam / (176.1) Par.?
laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // (176.2) Par.?
bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ / (177.1) Par.?
śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // (177.2) Par.?
tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ / (178.1) Par.?
ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // (178.2) Par.?
prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā / (179.1) Par.?
devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // (179.2) Par.?
vaset sa narake ghore dināni paśuromabhiḥ / (180.1) Par.?
saṃmitāni durācāro yo hanty avidhinā paśūn // (180.2) Par.?
sarvān kāmān avāpnoti hayamedhaphalaṃ tathā / (181.1) Par.?
gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // (181.2) Par.?
8. dravyaśuddhiprakaraṇam
sauvarṇarājatābjānām ūrdhvapātragrahāśmanām / (182.1) Par.?
śākarajjumūlaphalavāsovidalacarmaṇām // (182.2) Par.?
pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / (183.1) Par.?
carusruksruvasasnehapātrāṇy uṣṇena vāriṇā // (183.2) Par.?
sphyaśūrpājinadhānyānāṃ musalolūkhalānasām / (184.1) Par.?
prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // (184.2) Par.?
takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām / (185.1) Par.?
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // (185.2) Par.?
soṣarodakagomūtraiḥ śudhyaty āvikakauśikam / (186.1) Par.?
saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // (186.2) Par.?
sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam / (187.1) Par.?
kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // (187.2) Par.?
bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā / (188.1) Par.?
sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // (188.2) Par.?
goghrāte 'nne tathā keśamakṣikākīṭadūṣite / (189.1) Par.?
salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // (189.2) Par.?
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ / (190.1) Par.?
bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // (190.2) Par.?
amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt / (191.1) Par.?
vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // (191.2) Par.?
śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam / (192.1) Par.?
tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam // (192.2) Par.?
raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ / (193.1) Par.?
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // (193.2) Par.?
ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / (194.1) Par.?
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // (194.2) Par.?
mukhajā vipruṣo medhyās tathācamanabindavaḥ / (195.1) Par.?
śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ // (195.2) Par.?
snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / (196.1) Par.?
ācāntaḥ punar ācāmed vāso viparidhāya ca // (196.2) Par.?
rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ / (197.1) Par.?
mārutenaiva śudhyanti pakveṣṭakacitāni ca // (197.2) Par.?
9. dānaprakaraṇam
tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye / (198.1) Par.?
tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca // (198.2) Par.?
sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ / (199.1) Par.?
tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // (199.2) Par.?
na vidyayā kevalayā tapasā vāpi pātratā / (200.1) Par.?
yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam // (200.2) Par.?
gobhūtilahiraṇyādi pātre dātavyam arcitam / (201.1) Par.?
nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā // (201.2) Par.?
vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / (202.1) Par.?
gṛhṇan pradātāram adho nayaty ātmānam eva ca // (202.2) Par.?
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / (203.1) Par.?
yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ // (203.2) Par.?
hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā / (204.1) Par.?
sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā // (204.2) Par.?
dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān / (205.1) Par.?
kapilā cet tārayati bhūyaś cāsaptamaṃ kulam // (205.2) Par.?
savatsāromatulyāni yugāny ubhayatomukhīm / (206.1) Par.?
dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat // (206.2) Par.?
yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate / (207.1) Par.?
tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // (207.2) Par.?
yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā / (208.1) Par.?
arogām aparikliṣṭāṃ dātā svarge mahīyate // (208.2) Par.?
śrāntasaṃvāhanaṃ rogiparicaryā surārcanam / (209.1) Par.?
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat // (209.2) Par.?
bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān / (210.1) Par.?
naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate // (210.2) Par.?
gṛhadhānyābhayopānacchatramālyānulepanam / (211.1) Par.?
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet // (211.2) Par.?
sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ / (212.1) Par.?
tad dadat samavāpnoti brahmalokam avicyutam // (212.2) Par.?
pratigrahasamartho 'pi nādatte yaḥ pratigraham / (213.1) Par.?
ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān // (213.2) Par.?
kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ / (214.1) Par.?
māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca // (214.2) Par.?
ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ / (215.1) Par.?
anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // (215.2) Par.?
devātithiarcanakṛte gurubhṛtyārtham eva vā / (216.1) Par.?
sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca // (216.2) Par.?
10. śrāddhaprakaraṇam
amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam / (217.1) Par.?
dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ // (217.2) Par.?
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ / (218.1) Par.?
śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ // (218.2) Par.?
agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / (219.1) Par.?
vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ // (219.2) Par.?
svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ / (220.1) Par.?
triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ // (220.2) Par.?
karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ / (221.1) Par.?
pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ // (221.2) Par.?
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā / (222.1) Par.?
avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ // (222.2) Par.?
bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ / (223.1) Par.?
mitradhruk piśunaḥ somavikrayī parivindakaḥ // (223.2) Par.?
mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ / (224.1) Par.?
parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ // (224.2) Par.?
nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ / (225.1) Par.?
taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ // (225.2) Par.?
aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān / (226.1) Par.?
pavitrapāṇir ācāntān āsaneṣūpaveśayet // (226.2) Par.?
yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca / (227.1) Par.?
paristṛte śucau deśe dakṣiṇāpravaṇe tathā // (227.2) Par.?
dvau daive prāk trayaḥ pitrya udag ekaikam eva vā / (228.1) Par.?
mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam // (228.2) Par.?
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api / (229.1) Par.?
āvāhayed anujñāto viśve devāsa ity ṛcā // (229.2) Par.?
yavair anvavakīryātha bhājane sapavitrake / (230.1) Par.?
śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā // (230.2) Par.?
yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet / (231.1) Par.?
dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam // (231.2) Par.?
tathācchādanadānaṃ ca karaśaucārtham ambu ca / (232.1) Par.?
apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam // (232.2) Par.?
dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn / (233.1) Par.?
āvāhya tadanujñāto japed āyantu nas tataḥ // (233.2) Par.?
apahatā iti tilān vikīrya ca samantataḥ / (234.1) Par.?
yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat // (234.2) Par.?
dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ / (235.1) Par.?
pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ // (235.2) Par.?
agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam / (236.1) Par.?
kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat // (236.2) Par.?
hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ / (237.1) Par.?
yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ // (237.2) Par.?
dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam / (238.1) Par.?
kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet // (238.2) Par.?
savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam / (239.1) Par.?
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ // (239.2) Par.?
annam iṣṭaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ / (240.1) Par.?
ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā // (240.2) Par.?
annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca / (241.1) Par.?
tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt // (241.2) Par.?
sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ / (242.1) Par.?
ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat // (242.2) Par.?
mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ / (243.1) Par.?
svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca // (243.2) Par.?
dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet / (244.1) Par.?
vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām // (244.2) Par.?
brūyur astu svadhety ukte bhūmau siñcet tato jalam / (245.1) Par.?
viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet // (245.2) Par.?
dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / (246.1) Par.?
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // (246.2) Par.?
ity uktvoktvā priyā vācaḥ praṇipatya visarjayet / (247.1) Par.?
vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam // (247.2) Par.?
yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ / (248.1) Par.?
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet // (248.2) Par.?
pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam / (249.1) Par.?
brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha // (249.2) Par.?
evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn / (250.1) Par.?
yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ // (250.2) Par.?
ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam / (251.1) Par.?
āvāhanāgnaukaraṇarahitaṃ hy apasavyavat // (251.2) Par.?
upatiṣṭhatām akṣayyasthāne vipravisarjane / (252.1) Par.?
abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha // (252.2) Par.?
gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam / (253.1) Par.?
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // (253.2) Par.?
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret / (254.1) Par.?
etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api // (254.2) Par.?
arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet / (255.1) Par.?
tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije // (255.2) Par.?
mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram / (256.1) Par.?
pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani // (256.2) Par.?
piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā / (257.1) Par.?
prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet // (257.2) Par.?
haviṣyānnena vai māsaṃ pāyasena tu vatsaram / (258.1) Par.?
mātsyahāriṇakaurabhaśākunacchāgapārṣataiḥ // (258.2) Par.?
aiṇarauravavārāhaśāśair māṃsair yathākramam / (259.1) Par.?
māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ // (259.2) Par.?
khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā / (260.1) Par.?
lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca // (260.2) Par.?
yad dadāti gayāsthaś ca sarvam ānantyam aśnute / (261.1) Par.?
tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ // (261.2) Par.?
kanyāṃ kanyāvedinaś ca paśūn vai satsutān api / (262.1) Par.?
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā // (262.2) Par.?
brahmavarcasvinaḥ putrān svarṇarūpye sakupyake / (263.1) Par.?
jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā // (263.2) Par.?
pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm / (264.1) Par.?
śastreṇa tu hatā ye vai tebhyas tatra pradīyate // (264.2) Par.?
svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā / (265.1) Par.?
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham // (265.2) Par.?
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api / (266.1) Par.?
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim // (266.2) Par.?
dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam / (267.1) Par.?
aśvān āyuś ca vidhivad yaḥ śrāddhaṃ samprayacchati // (267.2) Par.?
kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān / (268.1) Par.?
āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ // (268.2) Par.?
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ / (269.1) Par.?
prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ // (269.2) Par.?
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / (270.1) Par.?
prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ // (270.2) Par.?
11. gaṇapatikalpaprakaraṇam
vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ / (271.1) Par.?
gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā // (271.2) Par.?
tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata / (272.1) Par.?
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati // (272.2) Par.?
kāṣāyavāsasaś caiva kravyādāṃś cādhirohati / (273.1) Par.?
antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate // (273.2) Par.?
vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ / (274.1) Par.?
vimanā viphalārambhaḥ saṃsīdaty animittataḥ // (274.2) Par.?
tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ / (275.1) Par.?
kumārī ca na bhartāram apatyaṃ garbham aṅganā // (275.2) Par.?
ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā / (276.1) Par.?
vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ // (276.2) Par.?
snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam / (277.1) Par.?
gaurasarṣapakalkena sājyenotsāditasya ca // (277.2) Par.?
sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā / (278.1) Par.?
bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ // (278.2) Par.?
aśvasthānād gajasthānād valmīkāt saṃgamāddhradāt / (279.1) Par.?
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet // (279.2) Par.?
yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt / (280.1) Par.?
carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // (280.2) Par.?
sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam / (281.1) Par.?
tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te // (281.2) Par.?
bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / (282.1) Par.?
bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ // (282.2) Par.?
yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / (283.1) Par.?
lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā // (283.2) Par.?
snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu / (284.1) Par.?
juhuyān mūrdhani kuśān savyena parigṛhya ca // (284.2) Par.?
mitaś ca sammitaścaiva tathā śālakaṭaṅkaṭau / (285.1) Par.?
kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ // (285.2) Par.?
nāmabhir balimantraiś ca namaskārasamanvitaiḥ / (286.1) Par.?
dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ // (286.2) Par.?
kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca / (287.1) Par.?
matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu // (287.2) Par.?
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api / (288.1) Par.?
mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ // (288.2) Par.?
dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam / (289.1) Par.?
etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ // (289.2) Par.?
vināyakasya jananīm upatiṣṭhet tato 'mbikām / (290.1) Par.?
dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim // (290.2) Par.?
rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me / (291.1) Par.?
putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me // (291.2) Par.?
tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ / (292.1) Par.?
brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api // (292.2) Par.?
evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ / (293.1) Par.?
karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām // (293.2) Par.?
ādityasya sadā pūjāṃ tilakaṃ svāminas tathā / (294.1) Par.?
mahāgaṇapateś caiva kurvan siddhim avāpnuyāt // (294.2) Par.?
12. grahaśāntiprakaraṇam
śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret / (295.1) Par.?
vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api // (295.2) Par.?
sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ / (296.1) Par.?
śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ // (296.2) Par.?
tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau / (297.1) Par.?
rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt // (297.2) Par.?
svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā / (298.1) Par.?
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // (298.2) Par.?
gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ / (299.1) Par.?
kartavyā mantravantaś ca caravaḥ pratidaivatam // (299.2) Par.?
ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut / (300.1) Par.?
udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ // (300.2) Par.?
bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ / (301.1) Par.?
śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā // (301.2) Par.?
arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ / (302.1) Par.?
udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt // (302.2) Par.?
ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā / (303.1) Par.?
hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ // (303.2) Par.?
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam / (304.1) Par.?
dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca // (304.2) Par.?
dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ / (305.1) Par.?
śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam // (305.2) Par.?
dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt / (306.1) Par.?
kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // (306.2) Par.?
yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet / (307.1) Par.?
brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // (307.2) Par.?
grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca / (308.1) Par.?
bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ // (308.2) Par.?
grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api / (309.1) Par.?
ārogyabalasampanno jīvet sa śaradaḥ śatam // (309.2) Par.?
13. rājadharmaprakaraṇam
mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ / (310.1) Par.?
vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ // (310.2) Par.?
adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā / (311.1) Par.?
dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit // (311.2) Par.?
svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca / (312.1) Par.?
vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ // (312.2) Par.?
sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn / (313.1) Par.?
taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam // (313.2) Par.?
purohitaṃ prakurvīta daivajñam uditoditam / (314.1) Par.?
daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā // (314.2) Par.?
śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ / (315.1) Par.?
yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān // (315.2) Par.?
bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca / (316.1) Par.?
akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam // (316.2) Par.?
askannam avyathaṃ caiva prāyaścittair adūṣitam / (317.1) Par.?
agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate // (317.2) Par.?
alabdham īhed dharmeṇa labdhaṃ yatnena pālayet / (318.1) Par.?
pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet // (318.2) Par.?
dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet / (319.1) Par.?
āgāmibhadranṛpatiparijñānāya pārthivaḥ // (319.2) Par.?
paṭe vā tāmrapaṭṭe vā svamudroparicihnitam / (320.1) Par.?
abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ // (320.2) Par.?
pratigrahaparīmāṇaṃ dānacchedopavarṇanam / (321.1) Par.?
svahastakālasampannaṃ śāsanaṃ kārayet sthiram // (321.2) Par.?
ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset / (322.1) Par.?
tatra durgāṇi kurvīta janakośātmaguptaye // (322.2) Par.?
tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn / (323.1) Par.?
prakuryād āyakarmāntavyayakarmasu codyatān // (323.2) Par.?
nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam / (324.1) Par.?
viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā // (324.2) Par.?
ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ / (325.1) Par.?
akūṭair āyudhair yānti te svargaṃ yogino yathā // (325.2) Par.?
padāni kratutulyāni bhagneṣv avinivartinām / (326.1) Par.?
rājā sukṛtam ādatte hatānāṃ vipalāyinām // (326.2) Par.?
tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam / (327.1) Par.?
na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam // (327.2) Par.?
kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam / (328.1) Par.?
vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ // (328.2) Par.?
hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet / (329.1) Par.?
paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ // (329.2) Par.?
tataḥ svairavihārī syān mantribhir vā samāgataḥ / (330.1) Par.?
balānāṃ darśanaṃ kṛtvā senānyā saha cintayet // (330.2) Par.?
saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam / (331.1) Par.?
gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca // (331.2) Par.?
saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca / (332.1) Par.?
śāstrāṇi cintayed buddhyā sarvakartavyatās tathā // (332.2) Par.?
preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān / (333.1) Par.?
ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ // (333.2) Par.?
dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm / (334.1) Par.?
naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca // (334.2) Par.?
brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu / (335.1) Par.?
syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā // (335.2) Par.?
puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan / (336.1) Par.?
sarvadānādhikaṃ yasmāt prajānāṃ paripālanam // (336.2) Par.?
cāṭataskaradurvṛttamahāsāhasikādibhiḥ / (337.1) Par.?
pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ // (337.2) Par.?
arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ / (338.1) Par.?
tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān // (338.2) Par.?
ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam / (339.1) Par.?
sādhūn saṃmānayed rājā viparītāṃś ca ghātayet // (339.2) Par.?
utkocajīvino dravyahīnān kṛtvā vivāsayet / (340.1) Par.?
saddānamānasatkārān śrotriyān vāsayet sadā // (340.2) Par.?
anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet / (341.1) Par.?
so 'cirād vigataśrīko nāśam eti sabāndhavaḥ // (341.2) Par.?
prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ / (342.1) Par.?
rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate // (342.2) Par.?
ya eva nṛpater dharmaḥ svarāṣṭraparipālane / (343.1) Par.?
tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan // (343.2) Par.?
yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ / (344.1) Par.?
tathaiva paripālyo 'sau yadā vaśam upāgataḥ // (344.2) Par.?
mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam / (345.1) Par.?
kuryād yathāsya na viduḥ karmaṇām ā phalodayāt // (345.2) Par.?
arir mitram udāsīno 'nantaras tatparaḥ paraḥ / (346.1) Par.?
kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ // (346.2) Par.?
upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca / (347.1) Par.?
samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ // (347.2) Par.?
saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā / (348.1) Par.?
dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet // (348.2) Par.?
yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet / (349.1) Par.?
paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ // (349.2) Par.?
daive puruṣakāre ca karmasiddhir vyavasthitā / (350.1) Par.?
tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam // (350.2) Par.?
kecid daivāt svabhāvād vā kālāt puruṣakārataḥ / (351.1) Par.?
saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ // (351.2) Par.?
yathā hy ekena cakreṇa rathasya na gatir bhavet / (352.1) Par.?
evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati // (352.2) Par.?
hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ / (353.1) Par.?
ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ // (353.2) Par.?
svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca / (354.1) Par.?
mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate // (354.2) Par.?
tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet / (355.1) Par.?
dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā // (355.2) Par.?
sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā / (356.1) Par.?
satyasaṃdhena śucinā susahāyena dhīmatā // (356.2) Par.?
yathāśāstraṃ prayuktaḥ san sadevāsuramānavam / (357.1) Par.?
jagad ānandayet sarvam anyathā tat prakopayet // (357.2) Par.?
adharmadaṇḍanaṃ svargakīrtilokavināśanam / (358.1) Par.?
samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // (358.2) Par.?
api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / (359.1) Par.?
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // (359.2) Par.?
yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet / (360.1) Par.?
iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ // (360.2) Par.?
iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak / (361.1) Par.?
vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // (361.2) Par.?
kulāni jātīḥ śreṇīś ca gaṇān jānapadān api / (362.1) Par.?
svadharmāc calitān rājā vinīya sthāpayet pathi // (362.2) Par.?
jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam / (363.1) Par.?
te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate // (363.2) Par.?
gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ / (364.1) Par.?
kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa // (364.2) Par.?
palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam / (365.1) Par.?
dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te // (365.2) Par.?
śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu / (366.1) Par.?
niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ // (366.2) Par.?
sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ / (367.1) Par.?
tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // (367.2) Par.?
dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā / (368.1) Par.?
yojyā vyastāḥ samastā vā hy aparādhavaśād ime // (368.2) Par.?
jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā / (369.1) Par.?
vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet // (369.2) Par.?
Duration=1.9626460075378 secs.